Go To Mantra

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः । ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥

English Transliteration

ed u madhvo madintaraṁ siñca vādhvaryo andhasaḥ | evā hi vīraḥ stavate sadāvṛdhaḥ ||

Pad Path

आ । इत् । ऊँ॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः । ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥ ८.२४.१६

Rigveda » Mandal:8» Sukta:24» Mantra:16 | Ashtak:6» Adhyay:2» Varga:18» Mantra:1 | Mandal:8» Anuvak:4» Mantra:16


Reads times

SHIV SHANKAR SHARMA

वही पूज्यतम है, यह दिखलाते हैं।

Word-Meaning: - (अध्वर्यो) हे याज्ञिक पुरुष ! (मध्वः) मधुर (सदावृधः) सदा बलवीर्य्यवर्धक (अन्धसः) अन्नों में से (मदिन्तरम्) आनन्दप्रद कुछ हिस्से लेकर (आ+सिञ्च+इत्) ईश्वर की प्रीति के लिये पात्रों में दो (हि) क्योंकि यही इन्द्र (एव) निश्चय (वीरः) सब विघ्नों को दूर करनेवाला (स्तवते) स्तुतियोग्य है ॥१६॥
Connotation: - जो तुम शुभ काम करो, वह ईश्वर की प्रीति के लिये ही हो ॥१६॥
Reads times

SHIV SHANKAR SHARMA

स एव पूज्यतम इति दर्शयति।

Word-Meaning: - हे अध्वर्यो ! मध्वः=मधुरस्य। सदावृधः=सदावर्धकस्य। अन्धसः=अन्नस्य। मदिन्तरम्=आनन्दयितृतरम्। भागमासिञ्च। इत्=ईश्वरप्रीत्यर्थम्। पात्रेषु निक्षिपैव। हि=यतः। अयमेवेन्द्रः। वीरः=विघ्नानां दूरप्रेरयिता दाता च पुनः। स्तवते=स्तूयते च ॥१६॥