Go To Mantra

हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत । आ तु न॒: स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥

English Transliteration

haryaśvaṁ satpatiṁ carṣaṇīsahaṁ sa hi ṣmā yo amandata | ā tu naḥ sa vayati gavyam aśvyaṁ stotṛbhyo maghavā śatam ||

Pad Path

हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः । अम॑न्दत । आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥ ८.२१.१०

Rigveda » Mandal:8» Sukta:21» Mantra:10 | Ashtak:6» Adhyay:2» Varga:2» Mantra:5 | Mandal:8» Anuvak:4» Mantra:10


Reads times

SHIV SHANKAR SHARMA

उसके गुण कीर्तनीय हैं, वह इससे दिखलाते हैं।

Word-Meaning: - (सः+हि+स्म) वही मनुष्य परमात्मा की उपासना करता है (यः+अमन्दत) जो इस जगत् में कलत्र पुत्रादि के साथ सर्वसुख अनुभव करता है। कैसा वह परमात्मा है−(हर्य्यश्वम्) यह संसार ही जिसका घोड़ा है, (सत्पतिम्) सत्पति (चर्षणीसहम्) दुष्टजन का शासक है। इसलिये (सः+मघवा) परमधनसम्पन्न वह इन्द्र (शतम्) विविध अनेक (गव्यम्) गोयुक्त (अश्व्यम्) अश्वयुक्त धन (नः+स्तोतृभ्यः) हम स्तुतिपाठक जनों को जल्दी (आवयति) देवे ॥१०॥
Connotation: - वही परमदेव हम जीवों का मनोरथ पूर्ण कर सकता है ॥१०॥
Reads times

ARYAMUNI

Word-Meaning: - (हर्यश्वम्) शीघ्र हरण करनेवाले अश्ववाला (सत्पतिम्) सज्जनों का पालक (चर्षणीसहम्) अपने प्रतिपक्षियों को दुःख सहानेवाले उस शूर को (स, हि, स्म) वही मनुष्य प्राप्त कर सकता है, (यः) जो (अमन्दत) धनादि से हर्षपूर्ण हो (सः, मघवा) वह धनवान् सेनापति (स्तोतृभ्यः, नः) स्तुति करनेवाले हम लोगों को (तु) शीघ्र (शतम्) अनेक प्रकार की (गव्यम्, अश्व्यम्) गवाश्वादि पदार्थों से संकुल समृद्धि को (वयति) प्राप्त कराये ॥१०॥
Connotation: - भाव यह है कि अनेक प्रकार की सम्पत्ति की प्राप्ति करानेवाले उस सेनापति की रक्षा से सुरक्षित होकर समृद्धिशाली प्रजाजन ही उसका आह्वान तथा यजन करते हैं, इसलिये सब प्रजाओं को समृद्ध होने के लिये उसकी प्रार्थना करनी चाहिये ॥१०॥
Reads times

SHIV SHANKAR SHARMA

तदीयगुणाः कीर्तनीया इति दर्शयति।

Word-Meaning: - स हि स्म=स एव जनः। तमीशं पूजयति। योऽमन्दत=जगति सर्वसुखमनुभवति। कीदृशम्। हर्य्यश्वम्=संसाराश्वम्। सत्पतिम्। चर्षणीसहम्= दुष्टजनानामभिभवितारम्। अतः। मघवा=परमधनसम्पन्नः। स इन्द्रः। शतम्। गव्यम्=गोयुतम्। अश्व्यम्=अश्वसहितम्। धनम्। नोऽस्मभ्यम्। स्तोतृभ्यः। तु=क्षिप्रम्। आवयति=आप्रापयतु ॥१०॥
Reads times

ARYAMUNI

Word-Meaning: - (हर्यश्वम्) शीघ्रहारकाश्वम् (सत्पतिम्) सतां पालकम् (चर्षणीसहम्) प्रतिपक्षिजनस्याभिभवितारम् तं शूरम् (स, हि, स्म) स हि जनः लभते (यः, अमन्दत) यो धनादिना हर्षपूर्णो भवति (सः, मघवा) स धनवान् (स्तोतृभ्यः) स्वानुगामिभ्यः (तु) क्षिप्रम् (नः) अस्मभ्यम् (शतम्) अनेकविधम् (गव्यम्, अश्व्यम्) गवाश्वादिसंकुलां समृद्धिम् (वयति) प्रापयतु ॥१०॥