Go To Mantra

इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् । मे॒षो भू॒तो॒३॒॑ऽभि यन्नय॑: ॥

English Transliteration

itthā dhīvantam adrivaḥ kāṇvam medhyātithim | meṣo bhūto bhi yann ayaḥ ||

Pad Path

इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् । मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥ ८.२.४०

Rigveda » Mandal:8» Sukta:2» Mantra:40 | Ashtak:5» Adhyay:7» Varga:24» Mantra:5 | Mandal:8» Anuvak:1» Mantra:40


Reads times

SHIV SHANKAR SHARMA

पुनः उसी अर्थ को कहते हैं।

Word-Meaning: - (अद्रिवः) हे दण्डधर सर्वन्यायकारिन् परमात्मन् ! जो तू (मेषः+भूतः) सर्व प्राणियों का परममित्र होकर (धीवन्तम्) धीमान् क्रियावान् (काण्वम्) स्तुतिपाठक (मेध्यातिथिम्) और परमात्मानुरागी जन के (अभियन्) अनुग्रह करता हुआ (इत्था) इस प्रकार (अयः) उसको उन्नति की ओर ले जाता है, वही तू उपास्यदेव है ॥४०॥
Connotation: - जो ईश्वर नाना उपायों से उपासक की रक्षा करता है, जो सर्वज्ञ न्यायकारी शुद्ध है, उसी की उपासना करो ॥४०॥
Reads times

ARYAMUNI

अब कर्मयोगी अपने राष्ट्र में उपदेशकों को बढ़ाकर उनकी रक्षा करे, यह कथन करते हैं।

Word-Meaning: - (अद्रिवः) हे आदरणशक्तिसम्पन्न कर्मयोगिन् ! (इत्था) इस उक्त प्रकार से (धीवन्तं) प्रशस्त वाणीवाले (काण्व) विद्वानों के कुल में उत्पन्न (मेध्यातिथिं) संगतियोग्य अतिथि को (मेषः, भूतः) साक्षी के समान (अभियन्) पाश्ववर्ती होकर (अयः) चलाते हो ॥४०॥
Connotation: - इस मन्त्र में कर्मयोगी का यह कर्तव्य कथन किया गया है कि वह विद्वानों की सन्तानों को सुशिक्षित बनाकर राष्ट्र में उपदेश करावे और उनकी रक्षा करे, जिससे उसका राष्ट्र सद्गुणसम्पन्न और धर्मपथगामी हो ॥४०॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - हे अद्रिवः=अद्रिमन् दण्डधर परमात्मन् ! सर्वेषां न्यायकारिन् ! यस्त्वम्। मेषोभूतः=सर्वेषां मित्रभूतः सन्। धीवन्तम्=धीमन्तं ज्ञानिनं क्रियावन्तम्। काण्वम्=स्तुतिपाठकम्। मेध्यातिथिम्=मेध्यः पूज्योऽतिथिः परमात्मा यस्य स मेध्यातिथिस्तं प्रियेश्वरम्। ईदृशं जनम्। अभियन्=अभिगच्छन् अनुगृह्णन्। इत्था=दृष्टिगोचरीभूतेन अनेन प्रकारेण। अयः=गमयसि=उन्नतिं प्रापयसि। स त्वमुपास्योऽसि ॥४०॥
Reads times

ARYAMUNI

अथ कर्मयोगी स्वराष्ट्रे उपदेशकान् निर्माय तान् रक्षत्वित्युच्यते।

Word-Meaning: - (अद्रिवः) हे आदरणशक्तियुक्त ! (इत्था) अनेन प्रकारेण (धीवन्तं) प्रशस्तवाचं (काण्वं) विद्वत्कुलजं (मेध्यातिथिं) संगमनीयातिथिं (मेषः, भूतः) साक्षीव (अभियन्) पार्श्ववर्ती सन् (अयः) अभिगमयसि ॥४०॥