Go To Mantra

अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यव॑: । उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥

English Transliteration

aśvaṁ na gīrbhī rathyaṁ sudānavo marmṛjyante devayavaḥ | ubhe toke tanaye dasma viśpate parṣi rādho maghonām ||

Pad Path

अश्व॑म् । न । गीः॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । म॒र्मृ॒ज्यन्ते॑ । दे॒व॒ऽयवः॑ । उ॒भे इति॑ । तो॒के इति॑ । तन॑ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि॑ । राधः॑ । म॒घोना॑म् ॥ ८.१०३.७

Rigveda » Mandal:8» Sukta:103» Mantra:7 | Ashtak:6» Adhyay:7» Varga:14» Mantra:2 | Mandal:8» Anuvak:10» Mantra:7