Go To Mantra

वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभि॑: ॥

English Transliteration

varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā | tā bāhutā na daṁsanā ratharyataḥ sākaṁ sūryasya raśmibhiḥ ||

Pad Path

वर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा । ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥ ८.१०१.२

Rigveda » Mandal:8» Sukta:101» Mantra:2 | Ashtak:6» Adhyay:7» Varga:6» Mantra:2 | Mandal:8» Anuvak:10» Mantra:2