Go To Mantra

मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑: । प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥

English Transliteration

mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānām amṛtasya nābhiḥ | pra nu vocaṁ cikituṣe janāya mā gām anāgām aditiṁ vadhiṣṭa ||

Pad Path

मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ । प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥ ८.१०१.१५

Rigveda » Mandal:8» Sukta:101» Mantra:15 | Ashtak:6» Adhyay:7» Varga:8» Mantra:5 | Mandal:8» Anuvak:10» Mantra:15