Go To Mantra

आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे । मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्त॒: सखा॑यः ॥

English Transliteration

ā yan mā venā aruhann ṛtasyam̐ ekam āsīnaṁ haryatasya pṛṣṭhe | manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ ||

Pad Path

आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे । मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥ ८.१००.५

Rigveda » Mandal:8» Sukta:100» Mantra:5 | Ashtak:6» Adhyay:7» Varga:4» Mantra:5 | Mandal:8» Anuvak:10» Mantra:5