Go To Mantra

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

English Transliteration

uruṁ yajñāya cakrathur u lokaṁ janayantā sūryam uṣāsam agnim | dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||

Pad Path

उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् । दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥ ७.९९.४

Rigveda » Mandal:7» Sukta:99» Mantra:4 | Ashtak:5» Adhyay:6» Varga:24» Mantra:4 | Mandal:7» Anuvak:6» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (उरुं) इस विस्तृत (लोक) लोक को परमात्मा ने (यज्ञाय) यज्ञ के लिये (चक्रथुः) उत्पन्न किया है और उसी ने (सूर्य्यम् उषसमग्निम्) उषा काल की ज्योतिवाले अग्निरूप सूर्य्य को रचा है। आप (पृतनाज्येषु) युद्धों में (दासस्य) कपटी लोगों को जो (वृषशिप्रस्य) दम्भ से काम लेते हैं, उनके (मायाः) कपट को (जघ्नथुः) नाश करें, (नरा) नरा शब्द यहाँ नेता के अभिप्राय से आया है। द्विवचन यहाँ व्यत्यय से अविवक्षित है ॥४॥
Connotation: - परमात्मा प्रार्थनाकर्त्ताओं के द्वारा इसको प्रकट करते हैं कि न्यायाभिलाषी पुरुषों ! तुम मायावी पुरुषों की माया के नाश करने के लिये प्रार्थनारूपी भाव को उत्पन्न करो, फिर यह सत्कर्म्म स्वयं प्रबल हो करके फल देगा ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (उरुम्) इमं विस्तृतं (लोकम्) भुवनमीश्वरः (यज्ञाय) यज्ञं कर्तुं (चक्रथुः) कृतवान् स एव च (सूर्यम्, उषसम्, अग्निम्) उषोविशिष्टमग्निरूपसूर्यम् (जनयन्ता) अररचत्, भवान् (पृतनाज्येषु) युद्धेषु (दासस्य) छद्मवतः (वृषशिप्रस्य) यो हि दम्भेन साधकस्तस्य (मायाः) कपटं (जघ्नथुः) नाशयतु (नरा) हे नेतर्भगवन् !॥४॥