Go To Mantra

आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

English Transliteration

ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi yajñam | vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ ||

Pad Path

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् । वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.९२.५

Rigveda » Mandal:7» Sukta:92» Mantra:5 | Ashtak:5» Adhyay:6» Varga:14» Mantra:5 | Mandal:7» Anuvak:6» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (वायो) हे कर्मयोगिन् विद्वन् ! (नः) हमारे (अध्वरं) इस अहिंसारूप यज्ञ में आप आएँ, (शतिनीभिः) अपने क्रियाकौशल के सैकड़ों प्रकार की शक्तियों को लेकर (सहस्रिणीभिः) सहस्रों प्रकार की शक्तियों को लेकर (उपयाहि) आऐं, (वायो) हे सर्वविद्या में गतिशील विद्वन् ! (अस्मिन्) हमारे इस (सवने) पदार्थविद्या के उत्पन्न करनेवाले यज्ञ में आकर आप (मादयस्व) आनन्द को लाभ करें और (यूयम्) आप विद्वान् लोग स्वस्तिवाचनों से (नः) हमको (सदा) सदैव (पात) पवित्र करें ॥५॥
Connotation: - इस मन्त्र में परमात्मा ने सैकड़ों और सहस्रों शक्तियोंवाले कर्म्मयोगी विद्वानों के आह्वान करने का उपदेश किया है कि हे यजमानो ! तुम अपने यज्ञों में ऐसे विद्वानों को बुलाओ, जिनकी पदार्थविद्या में सैकड़ों प्रकार की शक्तियें हैं, उनको बुलाकर तुम उनसे सदुपदेश सुनो ॥५॥ यह ९२वाँ सूक्त और १४वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (वायो) हे कर्मयोगिन् ! (अध्वरम्, नः) अस्माकमहिंसायज्ञे (शतिनीभिः) शतधा शक्तिभिः सह (सहस्रिणीभिः) सहस्रधाशक्तिभिः (उपयाहि) अस्मदन्तिकमागच्छ, (वायो) हे सर्वविधविद्यासु सञ्चरिष्णो विद्वन् ! (अस्मिन्, सवने) अस्मिन्ममानेकपदार्थोत्पादने यज्ञे (मादयस्व) आनन्दं लभस्व (यूयम्) भवन्तः (स्वस्तिभिः) स्वस्तिवाग्भिः (सदा) शश्वत् (नः) अस्मान् (पात) रक्षत ॥५॥ इति द्वानवतितमं सूक्तं चतुर्दशो वर्गश्च समाप्तः ॥