Go To Mantra

यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ । यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥

English Transliteration

yuvāṁ havanta ubhayāsa ājiṣv indraṁ ca vasvo varuṇaṁ ca sātaye | yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṁ tṛtsubhiḥ saha ||

Pad Path

यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया॑सः । आ॒जिषु॑ । इन्द्र॑म् । च॒ । वस्वः॑ । वरु॑णम् । च॒ । सा॒तये॑ । यत्र॑ । राज॑ऽभिः । द॒शऽभिः॑ । निऽबा॑धितम् । प्र । सु॒ऽदास॑म् । आव॑तम् । तृत्सु॑ऽभिः । स॒ह ॥ ७.८३.६

Rigveda » Mandal:7» Sukta:83» Mantra:6 | Ashtak:5» Adhyay:6» Varga:5» Mantra:1 | Mandal:7» Anuvak:5» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - हे इन्द्र तथा वरुणरूप योद्धाओं ! (युवां) आपको हम लोग (उभयासः, आजिषु) दोनों प्रकार के युद्धों में (हवन्ते) बुलाते हैं (इन्द्रं, च, वस्वः) इन्द्र को धन के लिए (च) और (वरुणं, सातये) वरुण को विजयप्राप्ति के लिए (यत्र) जिस युद्ध में (दशभिः, राजभिः) दश प्रकार के राजाओं से (निबाधितं) पीड़ा को प्राप्त (तृत्सुभिः, सह) तीनों प्रकार के ज्ञानियों के साथ (सुदासं) योग्य राजा को (आवतं) प्राप्त होओ ॥६॥
Connotation: - परमात्मा उपदेश करते हैं कि हे इन्द्र तथा वरुणरूप विद्वानों ! तुम युद्धों में विजयप्राप्त करते हुए कर्मानुष्ठानी तथा वेदविद्याप्रकाशक विद्वानों की रक्षा करो अर्थात् कर्म, उपासना तथा ज्ञान द्वारा भक्तिभाव को प्राप्त पुरुषों की सेवा में सदा तत्पर रहो, जिससे उन्हें कोई कष्ट प्राप्त न हों ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - भो इन्द्रवरुणस्वरूपा योद्धारः ! (युवाम्) युष्मान् वयम् (उभयासः, आजिषु) उभयविधेषु युद्धेषु (हवन्ते) आह्वयामः (इन्द्रम्, च, वस्वः) इन्द्रं धनाय (च) तथा (वरुणम्, सातये) वरुणं च विजयप्राप्त्यै (यत्र) यस्मिन्युद्धे (दशभिः, राजभिः) दशसङ्ख्याकै राजभिः (निबाधितम्) आक्रान्तं (तृत्सुभिः, सह) त्रिविधैर्ज्ञानिभिः सह (सुदासम्) सुनृपं (आवतम्) प्राप्नुत–रक्षत ॥६॥