Go To Mantra

इ॒दं वच॑: प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् । म॒यो॒भुवो॑ वृ॒ष्टय॑: सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥

English Transliteration

idaṁ vacaḥ parjanyāya svarāje hṛdo astv antaraṁ taj jujoṣat | mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ ||

Pad Path

इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् । म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥ ७.१०१.५

Rigveda » Mandal:7» Sukta:101» Mantra:5 | Ashtak:5» Adhyay:7» Varga:1» Mantra:5 | Mandal:7» Anuvak:6» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (अस्मे) हमारे लिये (मयः, भुवः, वृष्टयः, सन्तु) वृष्टियें आनन्द के बरसानेवाली हों (सुपिप्पलाः) और सुन्दर फलोंवाली ओषधियें हों (देवगोपाः) और उनके विद्वान् लोग प्रयोग करनेवाले हों, (इदं, वच) यह वाणी (पर्जन्याय, स्वराजे) स्वतन्त्र राजा जो प्रजा के ऊपर पर्जन्य की तरह वृष्टि करनेवाला हो, उसके प्रति कथन करनी चाहिये, (हृदः, अस्तु, अन्तरम्) तुम्हारे हृदयगत यह वाणी हो (तत् जुजोषत्) और इस को सेवन करो ॥५॥
Connotation: - परमात्मा उपदेश करते हैं कि हे उद्गातादि लोगो ! तुम लोग अपने सम्राट् के हृदय में इस बात को बलपूर्वक भर दो कि जिस प्रकार वृष्टिकर्त्ता मेघ हम पर वृष्टि करके नाना प्रकार की ओषधियें उत्पन्न करते हैं और जिस प्रकार परमात्मा इस संसार में आनन्द की वृष्टि करता है, इसी प्रकार हे राजन् ! आप अपनी प्रजा के लिये न्यायनियम से सुख के वृष्टिकर्त्ता हों ॥५॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (अस्मे) अस्मभ्यं (मयः, भुवः, वृष्टयः, सन्तु) वृष्टय   आनन्दवर्षणशीला भवन्तु (सुपिप्पलाः, ओषधीः) मनोज्ञफलशालिन्य ओषधयश्च सन्तु (देवगोपाः) तासां प्रयोक्तारश्च तज्ज्ञविद्वांसो भवेयुः (इदम्, वचः) इयं मदुक्ता वाग् (पर्जन्याय, स्वराजे) यः प्रजासु मेघ इव तृप्तिमभिजनयति तस्मै राज्ञे निवेदनीया ततस्तस्य पुरो वक्ष्यमाणं प्रार्थनीयं (हृदः अस्तु अन्तरम्) इयं मत्प्रार्थनाविषयकवाग् भवद्हृद्गता भवत्विति (तत्, जुजोषत्) तां वाणीं सेवेत भवानिति च ॥५॥