Go To Mantra

ति॒स्रो वाच॒: प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूध॑: । स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥

English Transliteration

tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ | sa vatsaṁ kṛṇvan garbham oṣadhīnāṁ sadyo jāto vṛṣabho roravīti ||

Pad Path

ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ । सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥ ७.१०१.१

Rigveda » Mandal:7» Sukta:101» Mantra:1 | Ashtak:5» Adhyay:7» Varga:1» Mantra:1 | Mandal:7» Anuvak:6» Mantra:1


Reads times

ARYAMUNI

अब प्रसङ्गसङ्गति से ईश्वर की ऐश्वर्यवर्धक वर्षाऋतु का वर्णन करते हैं।

Word-Meaning: - हे परमात्मन् ! (तिस्रः, वाचः) ज्ञानप्रद कर्मप्रद, उपासनाप्रद इन तीनों वाणियों को (प्रवद) कहिये, (याः) जो वाणियें (ज्योतिः, अग्राः) अपने प्रकाश से सर्वोपरि हैं और (एतत्, ऊधः) नभोमण्डलरूपी इस स्तनमण्डल से (मधुदोघम्) अमृतरूपी ओषधियों को (दुहे) दुहती हैं और (सः) वह पर्जन्य (वत्सं, कृण्वन्) विद्युत् को वत्स बनाता हुआ और (ओषधीनां, गर्भम्) नाना प्रकार की ओषधियों में गर्भ धारण करता हुआ (सद्यो, जातः) तत्काल उत्पन्न हुआ (वृषभः) “वर्षणाद्वृषभः” मेघ (रोरवीति) अत्यन्त शब्द करता है ॥१॥
Connotation: - इस मन्त्र में स्वभावोक्ति अलङ्कार से परमात्मा ने यह उपदेश किया है कि विद्युत् शक्ति को वत्स और आकाशस्थ मेघमण्डल को ऊधस्थानी बनाकर ऋत्विजों को ऋचारूपी हस्तों द्वारा दोग्धा बनाया है। तात्पर्य यह हैं कि वर्षाऋतु में ऋत्विजों को उद्गाता आदिकों के उच्च स्वरों से वेदमन्त्रों को गायन करना चाहिये, ताकि वृष्टि सुखप्रद और समय सुखप्रद प्रतीत हो ॥१॥
Reads times

ARYAMUNI

अथ प्रसङ्गसङ्गत्या परमात्मैश्वर्यवर्धिका प्रावृट् वर्ण्यते।

Word-Meaning: - हे भगवन् ! (तिस्रः, वाचः) ज्ञानप्रदकर्मप्रदोपासना-प्रदात्मकं वाक्त्रयं (प्रवद) उपदिश। (याः) या वाचः (ज्योतिः, अग्राः) उत्कर्षातिशयेन राजमानाः (एतत् ऊधः) एतन्नभोमण्डलात्मकस्तनमण्डलात् (मधुदोघम्) अमृत-स्वरूपा ओषधीः (दुहे) दुहन्ति च तथा (सः) स पर्जन्यः (वत्सम्, कृण्वन्) विद्युतमेव वत्सं कुर्वन् तथा च (ओषधीनाम्, गर्भम्) नानाविधौषधिषु गर्भं धारयन् (सद्यः, जातः) तदानीमेवोत्पद्यमानः (वृषभः) वर्षणशीलो मेघः (रोरवीति) अभीक्ष्णं शब्दायते ॥१॥