Go To Mantra

ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑। श्रा॒या रथे॑षु॒ धन्व॑सु ॥४॥

English Transliteration

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu | śrāyā ratheṣu dhanvasu ||

Mantra Audio
Pad Path

ये। अ॒ञ्जिषु॑। ये। वाशी॑षु। स्वऽभा॑नवः। स्र॒क्षु। रु॒क्मेषु॑। खा॒दिषु॑। श्रा॒याः। रथे॑षु। धन्व॑ऽसु ॥४॥

Rigveda » Mandal:5» Sukta:53» Mantra:4 | Ashtak:4» Adhyay:3» Varga:11» Mantra:4 | Mandal:5» Anuvak:4» Mantra:4


Reads times

SWAMI DAYANAND SARSWATI

मनुष्य पुरुषार्थ से किस किसको प्राप्त होवें, इस विषय को कहते हैं ॥

Word-Meaning: - हे मनुष्यो ! (ये) जो (वाशीषु) वाणियों में (स्वभानवः) अपने प्रकाश जिनके वे (अञ्जिषु) प्रकट व्यवहारों में (स्रक्षु) माला के मणियों में और (रुक्मेषु) सुवर्ण आदिकों में वा (ये) जो (खादिषु) भक्षण आदिकों में (रथेषु) वाहनों में और (धन्वसु) स्थलों में (श्रायाः) सुनते वा सुनाते हैं, वे प्रसिद्ध होते हैं ॥४॥
Connotation: - जो मनुष्य पुरुषार्थी होवें, वे सब प्रकार से सत्कार को प्राप्त हुए लक्ष्मीवान् होते हैं ॥४॥
Reads times

SWAMI DAYANAND SARSWATI

मनुष्याः पुरुषार्थेन किं किं प्राप्नुयुरित्याह ॥

Anvay:

हे मनुष्या ! ये वाशीषु स्वभानवोऽञ्जिषु स्रक्षु रुक्मेषु ये खादिषु रथेषु धन्वसु श्रायाः सन्ति ते विख्याता भवन्ति ॥४॥

Word-Meaning: - (ये) (अञ्जिषु) प्रकटेषु व्यवहारेषु (ये) (वाशीषु) वाणीषु (स्वभानवः) स्वकीया भानवः प्रकाशा येषान्ते (स्रक्षु) माल्येषु मणिषु (रुक्मेषु) सुवर्णादिषु (खादिषु) भक्षणादिषु (श्रायाः) ये शृण्वन्ति श्रावयन्ति वा ते (रथेषु) वाहनेषु (धन्वसु) स्थलेषु ॥४॥
Connotation: - ये मनुष्या पुरुषार्थिनः स्युस्ते सर्वतः सत्कृताः सन्तः श्रीमन्तो भवन्ति ॥४॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी माणसे पुरुषार्थी असतात त्यांचा सर्व प्रकारे सत्कार होतो व ते श्रीमंत होतात. ॥ ४ ॥