Go To Mantra

हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम्। द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥३॥

English Transliteration

hiraṇyadantaṁ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam | dadāno asmā amṛtaṁ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ ||

Mantra Audio
Pad Path

हिर॑ण्यऽदन्तम्। शुचि॑ऽवर्णम्। आ॒रात्। क्षेत्रा॑त्। अ॒प॒श्य॒म्। आयु॑धा। मिमा॑नम्। द॒दा॒नः। अ॒स्मै॒। अ॒मृत॑म्। वि॒पृक्व॑त्। किम्। माम्। अ॒नि॒न्द्राः। कृ॒ण॒व॒न्। अ॒नु॒क्थाः ॥३॥

Rigveda » Mandal:5» Sukta:2» Mantra:3 | Ashtak:3» Adhyay:8» Varga:14» Mantra:3 | Mandal:5» Anuvak:1» Mantra:3


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

Word-Meaning: - हे मनुष्यो ! जो मैं, किया ब्रह्मचर्य्य जिन्होंने ऐसे स्त्री पुरुषों में से (क्षेत्रात्) संस्कार की हुई भार्या स्त्री से उत्पन्न हुए (हिरण्यदन्तम्) सुवर्ण वा तेज के तुल्य दाँतवाले (शुचिवर्णम्) पवित्र स्वरूपयुक्त अतिसुन्दर और (आयुधा) शस्त्र और अस्त्रों को (मिमानम्) धारण करनेवाले को (आरात्) समीप से (अपश्यम्) देखूँ और (अस्मै) इसके लिये (विपृक्वत्) विशेष करके सम्बद्ध (अमृतम्) मोक्षसुख को (ददानः) देता हुआ मैं हूँ उस (माम्) मुझ को (अनिन्द्राः) ऐश्वर्य्य से रहित (अनुक्थाः) अविद्वान् जन (किम्) क्या (कृणवन्) करें ॥३॥
Connotation: - हे मनुष्यो ! पूर्ण शास्त्र नियत ब्रह्मचर्य्य, शिक्षा, विद्या, युवावस्था और परस्पर प्रीति के बिना सन्तानों का विवाह न करें । इस प्रकार करते हुए सब जन अति उत्तम सन्तानों को प्राप्त होकर अति ही आनन्द को प्राप्त होते हैं, जो इस प्रकार प्रसिद्ध होते हैं, उनके समीप दारिद्र्य मूर्खता वा दरिद्री और अविद्वान् जन कुछ भी विघ्न नहीं कर सकते हैं ॥३॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ॥

Anvay:

हे मनुष्या ! योऽहं कृतब्रह्मचर्य्ययोः क्षेत्राज्जातं हिरण्यदन्तं शुचिवर्णमायुधा मिमानमारादपश्यमस्मै विपृक्वदमृतं ददानोऽहमस्मि तं मामनिन्द्रा अनुक्थाः किं कृणवन् ॥३॥

Word-Meaning: - (हिरण्यदन्तम्) हिरण्येन सुवर्णेन तेजसा वा तुल्या दन्ता यस्य तम् (शुचिवर्णम्) पवित्रस्वरूपमतिसुन्दरं वा (आरात्) समीपात् (क्षेत्रात्) संस्कृताया भार्यायाः (अपश्यम्) पश्येयम् (आयुधा) आयुधानि (मिमानम्) धर्त्तारम् (ददानः) दाता (अस्मै) (अमृतम्) मोक्षसुखम् (विपृक्वत्) विशेषेण सम्बद्धम् (किम्) (माम्) (अनिन्द्राः) अनैश्वर्य्याः (कृणवन्) कुर्युः (अनुक्थाः) अविद्वांसः ॥३॥
Connotation: - हे मनुष्या ! पूर्णब्रह्मचर्य्यशिक्षाविद्यायुवावस्थापरस्परप्रीतिभिर्विना सन्तानानां विवाहं मा कुर्वन्त्वेवं कुर्वाणाः सर्वेऽत्युत्तमान्यपत्यानि प्राप्यातीवानन्दं लभन्ते य एवं जायन्ते तत्समीपे दारिद्र्यं मूर्खता दरिद्रा अविद्वांसो वा जनाः किमपि विघ्नं कर्त्तुं न शक्नुवन्ति ॥३॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - हे माणसांनो, पूर्ण ब्रह्मचर्य, शिक्षण, विद्या, युवावस्था व परस्पर प्रेम याशिवाय संतानांचा विवाह करू नये. याप्रमाणे वागल्यास सर्वांना उत्तम संतान प्राप्त होऊन ते अतिशय आनंदी होतात. या प्रकारे वागल्यास त्यांच्याजवळ दारिद्र्य व मूर्खपणा फिरकत नाही व अविद्वान लोक कोणतेही विघ्न आणू शकत नाहीत. ॥ ३ ॥