Go To Mantra

उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम्। ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥२॥

English Transliteration

uta vājinam puruniṣṣidhvānaṁ dadhikrām u dadathur viśvakṛṣṭim | ṛjipyaṁ śyenam pruṣitapsum āśuṁ carkṛtyam aryo nṛpatiṁ na śūram ||

Mantra Audio
Pad Path

उ॒त। वा॒जिन॑म्। पु॒रु॒निः॒ऽसिध्वा॑नम्। द॒धि॒ऽक्राम्। ऊ॒म् इति॑। द॒द॒थुः॒। वि॒श्वऽकृ॑ष्टिम्। ऋ॒जि॒प्यम्। श्ये॒नम्। प्रु॒षि॒तऽप्सु॑म्। आ॒शुम्। च॒र्कृत्य॑म्। अ॒र्यः। नृ॒ऽपति॑म्। न। शूर॑म् ॥२॥

Rigveda » Mandal:4» Sukta:38» Mantra:2 | Ashtak:3» Adhyay:7» Varga:11» Mantra:2 | Mandal:4» Anuvak:4» Mantra:2


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

Word-Meaning: - हे सभा और सेना के ईश ! आप दोनों जिसके लिये (अर्य्यः) स्वामी (शूरम्) वीर (नृपतिम्) मनुष्यों के पालन करनेवाले राजा के (न) सदृश (वाजिनम्) बहुत वेगयुक्त (पुरुनिष्षिध्वानम्) बहुत शत्रुओं के हरानेवाले (दधिक्राम्) धारण करनेवाली अधिकता के सहित वर्त्तमान (विश्वकृष्टिम्) सब मनुष्य जीतते जिससे उस (उत) और बहुत वेगवाले (उ) और (ऋजिप्यम्) सरलों के पालन करनेवालों में श्रेष्ठ (प्रुषितप्सुम्) जो श्रेष्ठ पदार्थों को भक्षण करनेवाले (श्येनम्) शीघ्रगामी वाज के सदृश (चर्कृत्यम्) निरन्तर करने के योग्य (आशुम्) पूर्ण मार्ग को व्याप्त होनेवाले को (ददथुः) देवें, वह विजय के लिये समर्थ होवे ॥२॥
Connotation: - इस मन्त्र में उपमालङ्कार है । जो राजजन शिल्पविद्या से उत्पन्न शस्त्र-अस्त्र और उत्तम प्रकार शिक्षित चार अङ्गों से युक्त सेना को सिद्ध करें तो कहीं भी पराजय न होवे ॥२॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ॥

Anvay:

हे सभासेनेशौ ! युवां यस्मादर्यः शूरं नृपतिं न वाजिनं पुरुनिष्षिध्वानं दधिक्रां विश्वकृष्टिमुत वाजिनमु ऋजिप्यं प्रुषितप्सुं श्येनमिव चर्कृत्यमाशुं ददथुः स विजयाय प्रभवेत् ॥२॥

Word-Meaning: - (उत) अपि (वाजिनम्) बहुवेगवन्तम् (पुरुनिष्षिध्वानम्) बहवः शत्रवो निष्षिध्यन्ते येन तम् (दधिक्राम्) यो दधिना धारकेणाऽधिकेन सह तम् (उ) (ददथुः) दद्याताम् (विश्वकृष्टिम्) विश्वे सर्वे कृष्टयो मनुष्या विजयिनो यस्मात्तम् (ऋजिप्यम्) ऋजिपेषु सरलानां पालकेषु साधुम् (श्येनम्) श्येनमिव सद्योगामिनम् (प्रुषितप्सुम्) यः प्रुषितान् स्निग्धान् पदार्थान् प्साति भक्षयति तम् (आशुम्) पूर्णमध्वानं प्राप्नुवन्तम् (चर्कृत्यम्) भृशं कर्त्तुं योग्यम् (अर्य्यः) स्वामी (नृपतिम्) नराणां पालकम् (न) इव (शूरम्) शूरवीरम् ॥२॥
Connotation: - अत्रोपमालङ्कारः । यदि राजजनाः शिल्पविद्याजन्यानि शस्त्रास्त्राणि सुशिक्षितां चतुरङ्गिणीं सेनां च निष्पादयेयुस्तर्हि क्वापि पराजयो न स्यात् ॥२॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात उपमालंकार आहे. जे राजजन, शिल्पविद्येने उत्पन्न झालेल्या शस्त्र अस्त्रांनी व चतुरंगी प्रशिक्षित सेनेने युक्त असतात, तेव्हा त्यांचा कुठेही पराभव होत नाही. ॥ २ ॥