Go To Mantra

यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन्। यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥४॥

English Transliteration

yat saṁvatsam ṛbhavo gām arakṣan yat saṁvatsam ṛbhavo mā apiṁśan | yat saṁvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ ||

Mantra Audio
Pad Path

यत्। स॒म्ऽवत्स॑म्। ऋ॒भवः॑। गाम्। अर॑क्षन्। यत्। स॒म्ऽवत्स॑म्। ऋ॒भवः॑। माः। अपिं॑शन्। यत्। स॒म्ऽवत्स॑म्। अभ॑रन्। भासः॑। अ॒स्याः॒। ताभिः॑। शमी॑भिः। अ॒मृ॒त॒त्वम्। आ॒शुः॒ ॥४॥

Rigveda » Mandal:4» Sukta:33» Mantra:4 | Ashtak:3» Adhyay:7» Varga:1» Mantra:4 | Mandal:4» Anuvak:4» Mantra:4


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

Word-Meaning: - (यत्) जो (ऋभवः) बुद्धिमान् पितृजन (संवत्सम्) प्राप्त बछड़े के सदृश सन्तानों को शिक्षा देते हैं (गाम्) वाणी की (अरक्षन्) रक्षा करते हैं और (यत्) जो (ऋभवः) बुद्धिमान् पितृ, आचार्य्यजन (संवत्सम्) एक हुए और प्रेम से पाले गये सन्तान के सदृश (माः) माताओं को (अपिंशन्) अवयवों के सहित करते हैं अर्थात् भरण-पोषण से उनके अङ्गों को पुष्ट करते और (यत्) जो मातृजन (भासः) प्रकाशमान (अस्याः) इस विद्या के (संवत्सम्) एकीभाव को प्राप्त प्रेम से पालित सन्तान का (अभरन्) धारण वा पोषण करते हैं, वे बुद्धिमान् पितृजन और मातृजन (ताभिः) उन मातृ-पितृ-आचार्य्य की सेवा और विद्या की प्राप्तियों और (शमीभिः) श्रेष्ठ कर्म्मों से (अमृतत्वम्) मोक्षभाव वा उत्तम आनन्द को (आशुः) प्राप्त होते हैं ॥४॥
Connotation: - जो विद्वान् पितृजन अपने सन्तानों को ब्रह्मचर्य्य और विद्या तथा विनय से विद्या, बल और उत्तम गुण और कर्मों के आचरण से युक्त करते हैं, वे अत्यन्त सुख को प्राप्त होते हैं ॥४॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ॥

Anvay:

यद्य ऋभवः संवत्समिवाऽपत्यानि शिक्षन्ते गां वाचमरक्षन् यद्य ऋभवः संवत्समिव मा अपिंशन् यद्या मातरो भासोऽस्याः संवत्समभरँस्ते ताश्च ताभिः शमीभिरमृतत्वमाशुः ॥४॥

Word-Meaning: - (यत्) ये (संवत्सम्) सङ्गतं वत्समिव (ऋभवः) मेधाविनः पितरः (गाम्) (अरक्षन्) रक्षन्ति (यत्) ये (संवत्सम्) एकीभूतं वात्सल्येन पालितं सन्तानम् (ऋभवः) (माः) मातॄः (अपिंशन्) साऽवयवान् कुर्वन्ति (यत्) याः (संवत्सम्) (अभरन्) धरन्ति पुष्णन्ति वा (भासः) प्रकाशमानायाः (अस्याः) विद्यायाः (ताभिः) मातृपित्राचार्यसेवया विद्याप्राप्तिभिः (शमीभिः) श्रेष्ठैः कर्मभिः (अमृतत्वम्) मोक्षभावमुत्तममानन्दं वा (आशुः) प्राप्नुवन्ति ॥४॥
Connotation: - ये विद्वांसः पितरः स्वसन्तानान् ब्रह्मचर्य्यविद्याविनयैर्विद्याबलशुभगुणकर्माचरणान् कुर्वन्ति तेऽत्यन्तं सुखमाप्नुवन्ति ॥४॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जे विद्वान पिता इत्यादी लोक आपल्या संतानांना ब्रह्मचर्य व विद्येने विद्याबल व शुभ गुणकर्माच्या आचरणाने युक्त करतात, ते अत्यंत सुखी होतात. ॥ ४ ॥