Go To Mantra

प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीर्ऋ॑त॒ज्ञाः। धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥७॥

English Transliteration

prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ | dhanvāny ajrām̐ apṛṇak tṛṣāṇām̐ adhog indraḥ staryo daṁsupatnīḥ ||

Mantra Audio
Pad Path

प्र। अ॒ग्रुवः॑। न॒भ॒न्वः॑। न। वक्वाः॑। ध्व॒स्राः। अ॒पि॒न्व॒त्। यु॒व॒तीः। ऋ॒त॒ऽज्ञाः। धन्वा॑नि। अज्रा॑न्। अ॒पृ॒ण॒क्। तृ॒षा॒णान्। अधोक्॑। इन्द्रः॑। स्त॒र्यः॑। दम्ऽसु॑पत्नीः ॥७॥

Rigveda » Mandal:4» Sukta:19» Mantra:7 | Ashtak:3» Adhyay:6» Varga:2» Mantra:2 | Mandal:4» Anuvak:2» Mantra:7


Reads times

SWAMI DAYANAND SARSWATI

अब प्रजाओं के निमित्त राज-उपदेश को अगले मन्त्र में कहते हैं ॥

Word-Meaning: - हे मनुष्यो ! जो (इन्द्रः) राजा (वक्वाः) टेढ़ी (ध्वस्राः) विध्वंस करनेवाली सेनाओं को और (नभन्वः) शत्रुओं के नाश करनेवाले वीर पुरुष जैसे (अग्रुवः) आगे चलनेवाली नदियों को (न) वैसे (ऋतज्ञाः) सत्य को जाननेवाली (युवतीः) युवती स्त्रियों को (प्र, अपिन्वत्) अच्छे प्रकार सेवे वा सींचे (धन्वानि) और स्थलप्रदेशों को अर्थात् जहाँ-तहाँ मार्गस्थानों को (अज्रान्) तथा नित्य चलनेवाले (तृषाणान्) पियासे मनुष्यादि प्राणियों को (अपृणक्) तृप्त करे वा जो (स्तर्य्यः) आच्छादन करनेवाली (दंसुपत्नीः) कर्म्म करनेवालों की स्त्रियाँ हों, उनके समान (अधोक्) पूर्ण करे अर्थात् उनके समान परिपूर्ण सेना रक्खे, वही आप लोगों का राजा होवे ॥७॥
Connotation: - इस मन्त्र में उपमालङ्कार है । जिस राजा की नदी के सदृश और शत्रुओं के नाश करनेवाली, अन्न और पान आदि से तृप्त और अपने विवर के ढाँपनेवाली पतिव्रता स्त्रियों के सदृश राजभक्त सेना होवे, वही विजय प्राप्त होने योग्य है ॥७॥
Reads times

SWAMI DAYANAND SARSWATI

अथ प्रजार्थं राजोपदेशविषयमाह ॥

Anvay:

हे मनुष्या ! य इन्द्रो वक्वा ध्वस्रा नभन्वोऽग्रुवो न ऋतज्ञा युवतीः प्रापिन्वद् धन्वान्यज्रान् तृषाणानपृणग् याः स्तर्य्यो दंसुपत्नीः स्युस्ता नाधोक् स एव युष्माकं राजा भवतु ॥७॥

Word-Meaning: - (प्र) (अग्रुवः) या अग्रङ्गच्छन्ति ता नद्यः। अग्रुव इति नदीनामसु पठितम्। (निघं०१.१३) (नभन्वः) अरीणां हिंसका वीराः (न) (वक्वाः) वक्ताः (ध्वस्राः) ध्वंसिकाः (अपिन्वत्) सेवेत सिञ्चेत वा (युवतीः) प्राप्तयौवनाः स्त्रियः (ऋतज्ञाः) या ऋतञ्जानन्ति ताः (धन्वानि) स्थलप्रदेशान् (अज्रान्) येऽजन्ति नित्यङ्गच्छन्ति तान् (अपृणत्) तर्पयेत् (तृषाणान्) पिपासितान् (अधोक्) प्रायात् (इन्द्रः) (स्तर्यः) आच्छादिकाः (दंसुपत्नीः) दंसूनां कर्मकर्त्तॄणाम्पत्न्यः ॥७॥
Connotation: - अत्रोपमालङ्कारः । यस्य राज्ञो नदीवत् शत्रुहिंसिका अन्नपानादितृप्ताः स्वविवराच्छादिकाः पतिव्रताः स्त्रिय इव राजभक्ताः सेनाः स्युस्स एव विजयम्प्राप्तुमर्हेत् ॥७॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात उपमालंकार आहे. ज्या राजाची नदीप्रमाणे पुढे जाणारी व शत्रूंचा नाश करणारी, अन्न व पान इत्यादीने तृप्त, आपली त्रुटी झाकणाऱ्या पतिव्रता स्त्रियांप्रमाणे राजभक्त सेना असेल तर तीच विजय प्राप्त करण्यायोग्य आहे. ॥ ७ ॥