Go To Mantra

इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः। दु॒र्मा॒यवो॑ दु॒रेवा॒ मर्त्या॑सो निष॒ङ्गिणो॑ रि॒पवो॒ हन्त्वा॑सः॥

English Transliteration

indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ | durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ ||

Mantra Audio
Pad Path

इन्द्र॑। दृह्य॑। या॒म॒ऽको॒शाः। अ॒भू॒व॒न्। य॒ज्ञाय॑। शि॒क्ष॒। गृ॒ण॒ते। सखि॑ऽभ्यः। दुः॒ऽमा॒यवः॑। दुः॒ऽएवाः॑। मर्त्या॑सः। नि॒ष॒ङ्गिणः॑। रि॒पवः॑। हन्त्वा॑सः॥

Rigveda » Mandal:3» Sukta:30» Mantra:15 | Ashtak:3» Adhyay:2» Varga:3» Mantra:5 | Mandal:3» Anuvak:3» Mantra:15


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है।

Word-Meaning: - हे (इन्द्र) विद्या और ऐश्वर्य के दाता ! जो (यामकोशाः) मार्गों के रोकनेवाले (अभूवन्) होते हैं उन (सखिभ्यः) मित्रों तथा (यज्ञाय) सङ्गति जन्य विशेष ज्ञान और (गृणते) स्तुति करनेवाले के अर्थ आप (शिक्षा) विद्या दान कीजिये जो (दुर्मायवः) बुरे प्रकार फेंकने वा (दुरेवाः) दुष्ट कर्म को पहुँचानेवाले (हन्त्वासः) मारने के योग्य (निषङ्गिणः) बहुत विशेष शस्त्रोंवाले (रिपवः) शत्रु (मर्त्यासः) मनुष्य हों, उनका नाश करके (दृह्य) बढ़िये ॥१५॥
Connotation: - मनुष्यों को चाहिये कि सर्वदा सब प्रकार श्रेष्ठ पुरुषों की रक्षा विद्या और शिक्षा का दान और दुष्ट आचरणवालों का नाश करके सदैव बढ़ें ॥१५॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह।

Anvay:

हे इन्द्र ! ये यामकोशा अभूवन् तेभ्यः सखिभ्यो यज्ञाय गृणते च त्वं शिक्ष ये दुर्मायवो दुरेवा हन्त्वासो निषङ्गिणो रिपवो मर्त्यासः स्युस्तान् हत्वा दृह्य ॥१५॥

Word-Meaning: - (इन्द्र) विद्यैश्वर्यप्रद (दृह्य) वर्द्धस्व। अत्र विकरणव्यत्ययेन श्यन्। (यामकोशाः) यान्ति येषु ते यामा मार्गास्तेषां कोशा यामकोशाः (अभूवन्) भवन्ति (यज्ञाय) सङ्गतिविज्ञानाय (शिक्ष) विद्यां देहि (गृणते) स्तुवते (सखिभ्यः) मित्रेभ्यः (दुर्मायवः) दुष्टो मायुः प्रक्षेपो येषान्ते (दुरेवाः) ये दुष्टं यन्ति ते (मर्त्यासः) मनुष्याः (निषङ्गिणः) बहवो निषङ्गाः शस्त्रविशेषा विद्यन्ते येषान्ते (रिपवः) शत्रवः (हन्त्वासः) हन्तुं योग्याः ॥१५॥
Connotation: - मनुष्यैः सर्वदा सर्वथा श्रेष्ठानां रक्षणं विद्यासुशिक्षादानं दुष्टाचाराणां हननं च कृत्वा सदैव वर्धनीयम् ॥१५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - माणसांनी सदैव सर्वप्रकारे श्रेष्ठांचे रक्षण, विद्या व शिक्षणाचे दान करावे, तसेच दुष्ट आचरण करणाऱ्यांचे हनन करून सदैव उन्नत व्हावे. ॥ १५ ॥