Go To Mantra

व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे। पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑॥

English Transliteration

vrātaṁ-vrātaṁ gaṇaṁ-gaṇaṁ suśastibhir agner bhāmam marutām oja īmahe | pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṁ vidatheṣu dhīrāḥ ||

Mantra Audio
Pad Path

व्रात॑म्ऽव्रातम्। ग॒णम्ऽग॑णम्। सु॒श॒स्तिऽभिः॑। अ॒ग्नेः। भाम॑म्। म॒रुता॑म्। ओजः॑। ई॒म॒हे॒। पृष॑त्ऽअश्वासः। अ॒न॒व॒भ्रऽरा॑धसः। गन्ता॑रः। य॒ज्ञम्। वि॒दथे॑षु। धीराः॑॥

Rigveda » Mandal:3» Sukta:26» Mantra:6 | Ashtak:3» Adhyay:1» Varga:27» Mantra:1 | Mandal:3» Anuvak:2» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है।

Word-Meaning: - हे मनुष्यो ! (पृषदश्वासः) सेचनकर्त्ता और वेग आदि गुणयुक्त (अनवभ्रराधसः) अविनाशी धनों के दाता (गन्तारः) प्राप्त होनेवाले पवनों के तुल्य (सुशस्तिभिः) सुन्दर स्तुतियों के साथ वर्त्तमान (धीराः) ध्यानवाले विद्वान् पुरुष (विदथेषु) विज्ञान आदिकों में (यज्ञम्) मेल करने और (अग्नेः) अग्नि से उत्पन्न (भामम्) तेज को (मरुताम्) पवनों के समीप से (ओजः) बल और अन्य पदार्थों के (व्रातंव्रातम्) वर्त्तमान वर्त्तमान (गणंगणम्) समूह समूह की याचना करते हैं, वैसे ही हम लोग इस सबकी (ईमहे) याचना करते हैं ॥६॥
Connotation: - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य अग्नि वायु आदि पदार्थों से कार्य्यों के समूह को साधते हैं, वे विद्वान् कहाते हैं ॥६॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह।

Anvay:

हे मनुष्या पृषदश्वासोऽनवभ्रराधसो गन्तारो वायव इव सुशस्तिभिः सह वर्त्तमाना धीरा विद्वांसो विदथेषु यज्ञमग्नेर्भामं मरुतां सकाशादोजोऽन्येषां पदार्थानां व्रातंव्रातं गणंगणं याचन्ते तथैव वयमेतत्सर्वमीमहे ॥६॥

Word-Meaning: - (व्रातंव्रातम्) वर्त्तमानं वर्त्तमानम् (गणंगणम्) समूहं समूहम् (सुशस्तिभिः) शोभनाभिः स्तुतिभिः (अग्नेः) पावकात् (भामम्) तेजः (मरुताम्) वायूनां सकाशात् (ओजः) बलम् (ईमहे) (पृषदश्वासः) पृषतः सेचका अश्वा वेगादयो गुणा येषु ते (अनवभ्रराधसः) अनवभ्रमविनाशि राधो येषां ते (गन्तारः) (यज्ञम्) सङ्गतिकरणम् (विदथेषु) विज्ञानादिषु (धीराः) ध्यानवन्तः ॥६॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या अग्निवाय्वादिपदार्थेभ्यः कार्य्यसमूहं साध्नुवन्ति ते विद्वांसः सन्ति ॥६॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी माणसे अग्नी, वायू इत्यादी पदार्थांद्वारे कार्य करतात त्यांना विद्वान म्हटले जाते. ॥ ६ ॥