Go To Mantra

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् । स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑त॒: पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥

English Transliteration

sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum | sa nṛtamo nahuṣo smat sujātaḥ puro bhinad arhan dasyuhatye ||

Pad Path

सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् । सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥ १०.९९.७

Rigveda » Mandal:10» Sukta:99» Mantra:7 | Ashtak:8» Adhyay:5» Varga:15» Mantra:1 | Mandal:10» Anuvak:8» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (सः) वह (ऊर्ध्वसानः) अपने गुणों से ऊँचे पद का भागी परमात्मा (द्रुह्वणे) द्रोह करनेवाले (अर्शसानाय) आक्रमणकारी (मनुषे) मनुष्य के लिये (शरुम्) हिंसा करनेवाले शस्त्र को (आसाविषत्) उत्पन्न करता है-तैयार करता है या प्रेरित करता है (सः-अर्हन्) वह पूज्य (नहुषः) बन्धनमोचक (नृतमः) अतिशय से नेता (सुजातः) गुणों द्वारा प्रसिद्ध परमात्मा (अस्मत्) हमारे लिये (दस्युहत्ये) नाशकारी के हननार्थ (पुरः) उसके नगरों स्थानों को (अभिनत्) छिन्न-भिन्न करता है-नष्ट करता है ॥७॥
Connotation: - परमात्मा अपने गुणों से सर्वोत्तम है। वह अन्य पर अन्यथा आक्रमणकारी दुष्टजन को घर नगर सहित नष्ट कर देता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-ऊर्ध्वसानः) स स्वैर्गुणैरूर्ध्वपदभाजी परमात्मा (द्रुह्वणे) द्रोग्धे “दुह धातोः क्वनिप् प्रत्ययः” “अन्येभ्योऽपि दृश्यन्ते” [अष्टा० ३।२।७५] (मनुषे) जनाय (अर्शसानाय) प्राप्ताय-“आक्रमणकारिणे” “अत्तेर्गुणः शुट् च-असानच्” [उणा० २।८८] (शरुम्-आसाविषत्) हिंसाकारिशस्त्रं सुनोति (सः-अर्हन्-नहुषः-नृतमः) स पूज्यो बन्धननिर्मोचको नेतृतमः (सुजातः) गुणैः सुप्रसिद्धः (अस्मत्) अस्मभ्यम् “सुपां सुलुक्” [अष्टा० ७।१।३९] इति चतुर्थीविभक्तेर्लुक् (दस्युहत्ये) उपक्षयकर्तुर्हनननिमित्तं (पुरः-अभिनत्) तस्य स्थानानि भिनत्ति-नाशयति ॥७॥