Go To Mantra

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥

English Transliteration

uc chuṣmā oṣadhīnāṁ gāvo goṣṭhād iverate | dhanaṁ saniṣyantīnām ātmānaṁ tava pūruṣa ||

Pad Path

उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒ष्ठात्ऽइ॑व । ई॒र॒ते॒ । धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥ १०.९७.८

Rigveda » Mandal:10» Sukta:97» Mantra:8 | Ashtak:8» Adhyay:5» Varga:9» Mantra:3 | Mandal:10» Anuvak:8» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (सनिष्यन्तीनाम्) सम्भजनीय सेवन करने योग्य (ओषधीनाम्) ओषधियों के (शुष्माः) बलवान्-बलप्रदरस (गोष्ठात्-इव) गोस्थान से जैसे (गावः) गौवें (उत् ईरते) उछलती हुई निकलती हैं, वैसे (पुरुष) हे रोगी जन ! (तव) तेरे (आत्मानम्) आत्मा के प्रति (धनम्) तृप्त करनेवाला रस उछलता है ॥८॥
Connotation: - समस्त सेवन करने योग्य ओषधियों के प्रत्यग्र बलवान् रस रोगी को देने चाहिएँ, उससे रोगी के शिथिल रक्त आदि धातु बढ़कर उसके आत्मा मन शरीर को तृप्त व तेजस्वी बना देते हैं ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सनिष्यन्तीनाम्-ओषधीनाम्) सनिष्यमाणानां सम्भज्यमानानां सेव्यमानानामोषधीनां (शुष्माः) बलवन्तो रसाः (गोष्ठात्-इव गावः-उत् ईरते) यथा गोस्थानात्-खलु गाव उद्गच्छन्ति तद्वदुत्प्लुत्य गच्छन्ति (पुरुष) हे रोगग्रस्त ! (तव-आत्मानम्-धनम्) तवात्मानं प्रति प्रीणनकरं रसमुत्स्रावयन्ति ॥८॥