Go To Mantra

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥

English Transliteration

sākaṁ yakṣma pra pata cāṣeṇa kikidīvinā | sākaṁ vātasya dhrājyā sākaṁ naśya nihākayā ||

Pad Path

सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ । सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥ १०.९७.१३

Rigveda » Mandal:10» Sukta:97» Mantra:13 | Ashtak:8» Adhyay:5» Varga:10» Mantra:3 | Mandal:10» Anuvak:8» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: - (यक्ष्म) राजरोग ! (चाषेण साकम्) ओषधियों के भक्षण के साथ-वमनरीति से (प्र पत) शरीर से बाहर गिर-निकल (किकिदीविना) क्या-क्या ऐसे कड़वे स्वादरूप कुरले से बाहर निकल (वातस्य ध्राज्या साकम्) अपानवायु के वेग के साथ (नश्य) नष्ट हो (निहाकया साकम्) खङ्खङ्कार थूकने क्रिया के साथ नष्ट हो ॥१३॥
Connotation: - राजयक्ष्मा रोग को नष्ट करने के लिये वमन लानेवाली ओषधि खिलाकर या कड़वी ओषधि खिला-पिलाकर कुरले कराकर या अपानवायु लाकर या खङ्खङ्कार थूकने-लानेवाली ओषधि खिलाकर दूर करना चाहिये ॥१३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यक्ष्म) हे राजरोग ! त्वम् (चाषेण साकं प्र पत) ओषधीनां भक्षणेन सहैव “चष भक्षणे” [भ्वादि०] शरीराद् बहिः प्रपतनं कुरु वमनरीत्या (किकिदीविना) किं किमिति कटुकगण्डूषेण सह प्रपतनं कुरु (वातस्य ध्राज्या साकं नश्य) अपानवायोर्वेगेन सह नष्टो भव (निहाकया साकम्) नितरां खङ्खङ्कारष्ठीवनक्रियया सह नष्टो भव ॥१३॥