Go To Mantra

स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒: शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः । प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥

English Transliteration

sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ | pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||

Pad Path

स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः । प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य । अन्ध॑सः ॥ १०.९६.९

Rigveda » Mandal:10» Sukta:96» Mantra:9 | Ashtak:8» Adhyay:5» Varga:6» Mantra:4 | Mandal:10» Anuvak:8» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (यस्य) (हरिणी) जिसके द्युमण्डलस्थ सूर्य चन्द्रमा (स्रुवा-इव) यज्ञ में दो स्रुवों की भाँति-घृतक्षेपणपात्र हैं (विपेततुः) अग्नि में घी फेंकने की भाँति प्रकाश को फेंकते हैं ((वाजाय) जल अन्न के लिए (हरिणी शिप्रे) मनुष्यादि प्रजा के दो हनू-जबड़े को (दविध्वतः) काँपते हैं चलते हैं अथवा प्रजारूप आकाश भूमि गतिशील काँपते हैं (यत्) जिससे (चमसे-कृते) चमस भोक्तव्य सम्पन्न जगत् में परमात्मा (हर्यतस्य) कमनीय (अन्धसः) आध्यानीय (मदस्य) हर्षकर उपासना रस को (पीत्वा) पीकर-स्वीकार करके (हरी) दुःखहरण व सुख प्राप्त करनेवाले अपने कृपाप्रसाद को (मर्मृजत्) प्राप्त कराता है ॥९॥
Connotation: - परमात्मा के रचे सूर्य और चन्द्रमा जगत् में प्रकाश फेंकते हैं, मनुष्यादि प्रजाओं के जबड़े परमात्मा के दिये अन्न के लिए चलते हैं या उसके आकाशमण्डल या भूमण्डल दोनों गति करते हैं, जब जगत् उत्पन्न हो जाता है, तो उपासकों के उपासनारस को परमात्मा स्वीकार कर अपने दुःखनाशक व सुखकारक कृपाप्रसाद को प्राप्त कराता है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यस्य हरिणी स्रुवा-इव विपेततुः) यस्य परमात्मनोऽन्धकार-नाशिनी द्यौः-द्युमण्डलस्थौ सूर्यचन्द्रमसौ “द्यौः-हरिणी” [गो० २।७] यज्ञे स्रुवाविव स्तः-घृतक्षेपणपात्रे घृतं क्षिप्त्वाऽग्निं ज्वालयतः प्रकाशं कुरुतो यथा तथा प्रकाशं विशेषेण पातयतः अन्तर्गतणिजर्थः (वाजाय हरिणी शिप्रे दविध्वतः) जलान्नाय मनुष्यादिप्रजा “विड् वै हरिणी” [तै० ३।९।७।२] तस्याः-हनू कम्पेते-चलतः यद्वा प्रजाभूते-आकाशभूमी सर्पणशीले कम्पेते (यत्) यतः (चमसे कृते) चमनीये भोक्तव्ये सम्पन्ने जगति परमात्मा (हर्यतस्य-अन्धसः) कमनीयमाध्यानीयम् “द्वितीयार्थे षष्ठी व्यत्ययेन” (मदस्य पीत्वा) हर्षकरमुपासनारसं पीत्वा-स्वीकृत्य (हरी मर्मृजत्) दुःखहारकसुखकारकौ स्वकीयकृपा-प्रसादौ भृशं प्रापयति “मार्ष्टि गतिकर्मा” [निघ० २।१४] ॥९॥