Go To Mantra

ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ । पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥

English Transliteration

tā vajriṇam mandinaṁ stomyam mada indraṁ rathe vahato haryatā harī | purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire ||

Pad Path

ता । व॒ज्रिण॑म् । म॒न्दिनम् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ । पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥ १०.९६.६

Rigveda » Mandal:10» Sukta:96» Mantra:6 | Ashtak:8» Adhyay:5» Varga:6» Mantra:1 | Mandal:10» Anuvak:8» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (वज्रिणम्) ओजस्वी (मन्दिनम्) आनन्द देनेवाले (स्तोम्यम्) स्तुतियोग्य (इन्द्रम्) परमात्मा को (ता हर्यता हरी) वे दोनों कामना करनेवाले ज्ञानाहरणशील सुनाने और सुननेवाले (मदे रथे) हर्षस्थान रमणगृह-मन में (वहतः) प्राप्त करते हैं (अस्मै हर्यते) इस कमनीय (इन्द्राय) परमेश्वर के लिये (पुरूणि) बहुत (सवनानि) स्तोतव्य स्थान हैं (सोमाः) सौम्य स्वभाववाले मनुष्य (दधन्विरे) उस परमेश्वर को अपने अन्दर धारण करते हैं-उसका ध्यान करते हैं ॥६॥
Connotation: - परमात्मा आनन्द के देनेवाला स्तुति योग्य है, उसका श्रवण करने करानेवाले अपने मन में उसे धारण करते हैं, पुनः मनन करके साक्षात् करते हैं ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वज्रिणं मन्दिनं स्तोम्यम्-इन्द्रम्) ओजस्विनं मन्दयितारमा-नन्दयितारं स्तोतव्यमैश्वर्यवन्तं परमेश्वरं (ता हर्यता हरी मदे रथे वहतः) तौ कामयमानौ हरणशीलौ श्रावयितृश्रोतारौ “हरी हरणशीलावध्यापकाध्येतारौ” [यजु० ३३।७८ दयानन्दः] हर्षसमये रमणगृहे मनसि प्रापयतः (अस्मै हर्यते-इन्द्राय पुरूणि सवनानि) एतस्मै कमनीयाय परमेश्वराय बहूनि स्तोतव्यस्थानानि सन्ति (सोमाः-दधन्विरे) यत्र सोम्यस्वभावा मनुष्यास्तं परमेश्वरं दधति ध्यायन्ति ॥६॥