Go To Mantra

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः । द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

English Transliteration

so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ | dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||

Pad Path

सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः । द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥ १०.९६.३

Rigveda » Mandal:10» Sukta:96» Mantra:3 | Ashtak:8» Adhyay:5» Varga:5» Mantra:3 | Mandal:10» Anuvak:8» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य) इस परमात्मा का (सः-वज्रः) यह शस्त्रविशेष है, (यः) जो (हरितः) दुःखहारक (आयसः) तेजस्वी है (गभस्त्योः) भुजाओं-हाथों में (हरिः) दुःख अज्ञान का हरनेवाला है (द्युम्नी) यशस्वी-यशस्कर (सुशिप्रः) सुष्ठु सुख प्राप्त करानेवाला (हरिमन्युसायकः) दुःख अज्ञान शत्रुओं का नाशक मन्युरूप सायक अर्थात् वाण जिसका है, ऐसा (इन्द्रे) परमात्मा में (हरिता) मनोहर (रूपा) गुणरूप (नि मिमिक्षिरे) स्वतः निषिक्त है ॥३॥
Connotation: - परमात्मा का वज्र तेजस्वी दुःख, अज्ञान शत्रुओं को नष्ट करनेवाला है। उसमें परमात्मा का मन्युरूप वाण लगा हुआ है, परमात्मा में मनोहर गुण धर्म स्वतः ही रखे हैं, उसकी उपासना करनी चाहिए ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-अस्य वज्रः-हरितः-यः-आयसः) अस्य परमात्मनः स वज्रः शस्त्रविशेषः सौवर्णः-दीप्यमानो दुःखहरणशीलः (गभस्त्योः-हरिः) भुजयोः-हस्तयोर्वा “गभस्ती बाहुनाम” [निघ० २।४] “पाणी वै गभस्ती” [श० ४।१।१।९] दुःखाज्ञानहारकः (द्युम्नी) यशस्वी-यशोदाता (सुशिप्रः) सुष्ठु सुखप्रापकः “सुशिप्र सुष्ठु सुखप्रापकः” [ऋ० १।१७।१० दयानन्दः-“अत्र शेवृ धातोः पृषोदरादिनेष्टसिद्धिः” दयानन्दः] (हरिमन्युसायकः) दुःखाज्ञानशत्रूणां नाशको मन्युदेवसायको वाणो यस्य तथाभूतः (इन्द्रे) ऐश्वर्यवति परमात्मनि (हरिता रूपा नि मिमिक्षिरे) मनोहराणि गुणस्वरूपाणि स्वतो निषिक्तानि सन्ति ॥३॥