Go To Mantra

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सद॑: । आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥

English Transliteration

hariṁ hi yonim abhi ye samasvaran hinvanto harī divyaṁ yathā sadaḥ | ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṁ harivantam arcata ||

Pad Path

हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ । आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥ १०.९६.२

Rigveda » Mandal:10» Sukta:96» Mantra:2 | Ashtak:8» Adhyay:5» Varga:5» Mantra:2 | Mandal:10» Anuvak:8» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (ये) जो स्तुति करनेवाले (हरिम्) आहरण करने योग्य-प्राप्त करने योग्य (योनिं हि) आनन्दगृह मोक्ष को (अभि-समस्वरन्) अभिप्राप्त करने को घोषित करते हैं, उसे हम प्राप्त करें। (यथा) जैसे (दिव्यं सदः) दिव्य सदन-अमर सदन (हरी) परमात्मा के प्रापणसाधनों को (हिन्वन्तः) प्रेरित करते हुए (यम्) जिस परमात्मा को (हरिभिः) ग्रहण करने योग्य मनुष्यों के द्वारा प्रेरित (धेनवः-न) स्तुतियाँ गौओं की भाँति (पृणन्ति) तृप्त करती हैं (इन्द्राय) उस इन्द्र परमात्मा (हरिवन्तम्) दुःखहारक गुणवाले (शूषम्) बलस्वरूप को (अर्चत) स्तुति में लाओ ॥२॥
Connotation: - स्तुति करनेवाले विद्वान् जन आनन्दसदन मोक्ष है, ऐसा घोषित करते हैं, उसे प्राप्त करना चाहिये, उसकी प्राप्ति के साधन हैं स्तुति और उपासना, इसलिए स्तुतियों द्वारा और उपासना द्वारा परमात्मा की अर्चना करनी चाहिये ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये) ये स्तोतारः (हरिं योनिं हि-अभि समस्वरन्) आहरणयोग्यं प्राप्तव्यमानन्दगृहं मोक्षम् “योनिर्गृहनाम [निघ० ३।४] अभ्याप्तुं घोषयन्ति तं वयं प्राप्नुयाम हि “स्वृ शब्दे” [भ्वादि०] (यथा दिव्यं सदः) मोक्षः खलु दिव्यं सदनम्-अमानुषमनश्वरं सदनम् (हरी हिन्वन्तः) परमात्मनः प्रापणसाधनभूते स्तवनोपासिते ऋक्सामे “ऋक्सामे वै हरी” [श० ४।४।३।६] प्रेरयन्तः (यं हरिभिः-न धेनवः पृणन्ति) यं परमात्मानं ग्रहीतृभिर्मनुष्यैः प्रेरिताः स्तुतयः-गाव इव तृप्यन्ति (इन्द्राय हरिवन्तं शूषम्-अर्चत) “इन्द्रम् इन्द्राय” व्यत्ययेन चतुर्थी-दुःखहारकगुणवन्तं बलरूपं अर्चत ॥२॥