Go To Mantra

ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा । कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुत॑: पू॒षणो॒ भग॑: ॥

English Transliteration

te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā | kad rudro nṛṇāṁ stuto marutaḥ pūṣaṇo bhagaḥ ||

Pad Path

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥ १०.९३.४

Rigveda » Mandal:10» Sukta:93» Mantra:4 | Ashtak:8» Adhyay:4» Varga:26» Mantra:4 | Mandal:10» Anuvak:8» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (ते घ मन्द्राः) वे स्तुति करनेवाले (अमृतस्य राजानः) अनश्वर सुख ज्ञान के स्वामी होते हैं, कौन? सो कहते हैं-(अर्यमा) ज्ञानदाता (मित्रः) सत्कर्म में प्रेरक (वरुणः) दुःखनिवारक (परिज्मा) परिव्राट् संन्यासी (नृणां कत् स्तुतः रुद्रः) मनुष्यों में प्रशंसित कोई वक्ता (पूषणः) पोषण करनेवाले (मरुतः) विद्वान् जन (भगः) सौभाग्यवान् ॥४॥
Connotation: - संसार में जो ज्ञानदाता प्रेरक दुःखनिवारक संन्यासी, वक्ता, पोषक, विद्वान्, सौभाग्यवान् जन परमात्मा की स्तुति कर अनश्वर सुखज्ञान के स्वामी बनते हैं, वे धन्य हैं ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ते घ मन्द्राः) ते खलु स्तोतारः (अमृतस्य राजानः) अनश्वरसुखज्ञानस्य स्वामिनो भवन्ति, के ते-इत्युच्यते (अर्यमा) ज्ञानदाता (मित्रः) सत्कर्मणि प्रेरकः (वरुणः) दुःखनिवारकः (परिज्मा) परिव्राट् (नृणां कत्-स्तुतः-रुद्रः) मनुष्याणां मध्ये प्रशंसितः कश्चित् वक्ता (पूषणः-मरुतः-भगः) पोषयितारो विद्वांसो भगवन्तः “भजतीति भग् क्विपि बहुवचने भगः” ॥४॥