Go To Mantra

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति । यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

English Transliteration

yajñe-yajñe sa martyo devān saparyati | yaḥ sumnair dīrghaśruttama āvivāsaty enān ||

Pad Path

य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ । यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥ १०.९३.२

Rigveda » Mandal:10» Sukta:93» Mantra:2 | Ashtak:8» Adhyay:4» Varga:26» Mantra:2 | Mandal:10» Anuvak:8» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (यज्ञे यज्ञे) प्रत्येक यज्ञ में (सः-मर्त्यः) वह जो मनुष्य (देवान् सपर्यति) वायु आदि दिव्य पदार्थों को परिष्कृत करता है, स्वानुकूल बनाता है (यः) जो (दीर्घश्रुत्तमः) बहुत काल तक अत्यन्त शास्त्र श्रवण करनेवाला है, वह (सुम्नैः) सुखों से सम्पन्न होता है (एनान्-आविवासति) इन देवों को भलीभाँति परिपूर्णरूप से उपयुक्त बनाता है ॥२॥
Connotation: - यज्ञ के द्वारा वायु आदि देवों को संस्कृत करनेवाला मनुष्य सुखों से पूर्ण हो जाता है, इसलिए उन देवों को उपयोगी बना लेता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यज्ञे यज्ञे) प्रत्येकस्मिन् यज्ञे (सः-मर्त्यः-देवान् सपर्यति) स हि मनुष्यो दिव्यान् वाय्वादीन् पदार्थान् परिचरति स्वानुकूली करोति (यः) यः खलु (दीर्घश्रुत्तमः) दीर्घकालातिशयितशास्त्रश्रवणकृत् (सुम्नैः) सुखैः सम्पन्नो भवति (एनान्-आविवासति) एतान् समन्तात् परिचरति परित-उपयुक्तान् करोति ॥२॥