Go To Mantra

प्र तद्दु॒:शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु । ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥

English Transliteration

pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu | ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām ||

Pad Path

प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु । ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥ १०.९३.१४

Rigveda » Mandal:10» Sukta:93» Mantra:14 | Ashtak:8» Adhyay:4» Varga:28» Mantra:4 | Mandal:10» Anuvak:8» Mantra:14


Reads times

BRAHMAMUNI

Word-Meaning: - (ये-अस्मयु) जो हमें चाहनेवाले हितैषी विद्वान् (पञ्चशता) पाँच सौ गुणित शक्तिवाली इन्द्रियों को (युक्त्वाय) योजित करके (पथा) ज्ञानमार्ग से-ज्ञानप्रदान क्रम से (विश्रावि) विशेषरूप से सुनाने योग्य परमात्मज्ञान है (एषाम्) इनके अर्थ (तत्) उस सुनाए हुए (दुःशीमे) जहाँ दुःख से सोते हैं, ऐसे (पृथवाने) विस्तृत (वेने) कामनापूर्ण (राये) भोग में रमे हुए जनसमुदाय में (मघवत्सु) धनवान् जनों में (प्रवोचम्) प्रवचन करूँ ॥१४॥
Connotation: - जिन हितैषी विद्वानों द्वारा ज्ञानप्रदान क्रम से हमारे मन आदि को पाँच सौ गुणित शक्तिवाले बना करके परमात्मज्ञान प्रदान करते हैं, उसका विशेषरूप से विषयों में रत हुए दुःख से सोनेवाले जनसमुदाय में तथा धन के लोलुप जनों में उपदेश करना चाहिये ॥१४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ये-अस्मयु) ये हितैषिणो विद्वांसोऽस्मान् कामयमानाः “सुपां सुलुक्…” [अष्टा० ७।१।३९] इति जसो लुक् (पञ्चशता युक्त्वाय) पञ्चशतानि-इव ‘लुप्तोपमावाचकालङ्कारः’ अश्वान्-इन्द्रियाणि पञ्चशतगुणितशक्तिमन्ति योजयित्वा (पथा) ज्ञानमार्गेण ज्ञानप्रदानक्रमेण (विश्रावि) विशेषेण श्रावणीयं परमात्मज्ञानम् (एषाम्) एतेषां खलु (तत्) तच्छ्रावितं (दुःशीमे) दुःशयनस्थाने यत्र दुःखेन जनाः शेरते तत्र कष्टस्थाने “शीङ् धातोर्मन् प्रत्यय औणादिको बाहुलकात्” (पृथवाने) विस्तीर्यमाणो (वेने) कामयमाने (रामे) भोगेषु जनवर्गे (मघवत्सु) जनेषु (प्रवोचम्) प्रवचनं कुर्याम् ॥१४॥