Go To Mantra

उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहि॑: शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि । सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥

English Transliteration

uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani | sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ||

Pad Path

उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि । सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥ १०.९२.१२

Rigveda » Mandal:10» Sukta:92» Mantra:12 | Ashtak:8» Adhyay:4» Varga:25» Mantra:2 | Mandal:10» Anuvak:8» Mantra:12


Reads times

BRAHMAMUNI

Word-Meaning: - (उत स्यः) हाँ वह परमात्मा (उशिजां नः) हम कामना करनेवालों की (उर्विया) बहुत प्रकारवाली स्तुति को (अहिः) व्यापक (बुध्न्यः) जगत् के मूल प्रकृति को साधनेवाला (कविः) सर्वज्ञ हुआ (हवीमनि) अध्यात्मयज्ञ में (शृणोतु) मुझे स्वीकार करे (दिवि क्षिता) आकाश में स्थित (सूर्यामासा) सूर्य चन्द्रमा के समान (शमीनहुषी) कर्म में बँधे स्त्री-पुरुष (धिया) ध्यानक्रिया से (अस्य) इस परमात्मा को (बोधतम्) जानें ॥१२॥
Connotation: - जगत् के मूल प्रकृति का अधिकारकर्ता सर्वज्ञ परमात्मा हम कामना करनेवालों की बहुत प्रकार से की हुई स्तुति को स्वीकार करता है तथा सूर्य चन्द्रमा के समान नियम कर्म में बँधे स्त्री-पुरुष ध्यान से परमात्मा को जानें ॥१२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (उत स्यः) अपि च स परमात्मा (उशिजां नः) कामयमानानाम् ‘उशिग् वष्टेः कान्तिकर्मणः’ [निरु० ६।१०] ‘उशिक् कामयमानः’ [ऋ० १।६०।४ दयानन्दः] (उर्विया) बहुप्रकारां स्तुतिम् ‘उरु बहुनाम’ [निघ० ३।१] ‘अम् स्थाने’ इया प्रत्ययश्छान्दसः (अहिः-बुध्न्यः कविः) व्यापकः ‘अहिरयनात्’ [निरु० २।१७] बुध्नं मूलं जगतो मूलं प्रकृतिस्तत्र साधुः साधयिता परमात्मा क्रान्तदर्शी सर्वज्ञः (हवीमनि) अध्यात्मयज्ञे (शृणोतु) यां स्वीकरोतु (दिविक्षिता) आकाशे स्थितौ (सूर्यामासा) सूर्याचन्द्रमसौ (विचरन्ता) विचरन्ताविव (शमीनहुषी) कर्मबद्धौ, स्त्रीपुरुषौ (धिया) ध्यानक्रियया (अस्य बोधतम्) एवं परमात्मानम् ‘द्वितीयास्थाने षष्ठी व्यत्ययेन’ जानीतम् ॥१२॥