Go To Mantra

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥

English Transliteration

tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame ||

Pad Path

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः । तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥ १०.९१.१०

Rigveda » Mandal:10» Sukta:91» Mantra:10 | Ashtak:8» Adhyay:4» Varga:21» Mantra:5 | Mandal:10» Anuvak:8» Mantra:10


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे परमात्मन् ! इस अध्यात्मयज्ञ में (तव होत्रम्) तेरा होतृकर्म है, इससे तू ही इसका होता है। (तव-ऋत्वियं पोत्रम्) तेरा ऋतु के अनुसार पोतृकर्म है, जिससे तू ही शोधनकर्म विधाता है (तव नेष्ट्रम्) तेरा नेष्टृकर्म है, तू ही नेष्टा-नेता अध्यात्मयज्ञ का है (त्वम्-अग्नित्) तू पुरोहित है (ऋतायतः) अध्यात्मयज्ञ करते हुए उपासक का (तव प्रशास्त्रम्) तेरा प्रशास्तृकर्म है, क्योंकि की तू ही प्रशास्ता उत्तम उपदेष्टा है, (त्वम्-अध्वरीयसि) तू हमारे अध्यात्मयज्ञ को चाहता है, अतः तू अध्वर्यु है (ब्रह्मा च-असि) और तू ब्रह्मा भी है तथा (नः-दमे गृहपतिः) तू हमारे हृदयघर में गृहस्वामी है ॥१०॥
Connotation: - अध्यात्मयज्ञ में समस्त ऋत्विजों, समस्त श्रेष्ठ याजकों का पद परमात्मा ही प्राप्त किये हुए है ॥१०॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे परमात्मन् ! अस्मिन्नध्यात्मयज्ञे (तव होत्रम्) तव होतृकर्मास्ति यतस्त्वमेवाध्यात्मयज्ञे होताऽसि (तव-ऋत्वियं पोत्रम्) तव यथाऋतु पोतृकर्म यतस्त्वमेवात्र शोधनकर्मविधाताऽसि (तव नेष्ट्रम्) तव नेष्टृकर्म त्वमेव नेष्टा नेताऽस्याध्यात्मयज्ञस्य “नयतेः षुक्। नेष्टा दयानन्दः” [उणा० २।९५] (त्वम्-अग्नित्-ऋतायतः) त्वं पुरोहितोऽध्यात्मयज्ञं कुर्वत उपासकस्य (तव प्रशास्त्रम्) तव प्रशास्तृकर्म यतस्त्वमेवात्र प्रशास्ता प्रकृष्टमुपदेष्टाऽसि (त्वम्-अध्वरीयसि) त्वमस्माकमध्वर-मध्यात्मयज्ञमिच्छसि अतस्त्वमेवाध्वर्युरसि (ब्रह्मा च-असि) त्वं ब्रह्मापि खल्वसि (च) तथा (नः दमे गृहपतिः) अस्माकं हृदयगृहे गृहस्वामी खल्वसि ॥१०॥