Go To Mantra

तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥

English Transliteration

tasmād virāḻ ajāyata virājo adhi pūruṣaḥ | sa jāto aty aricyata paścād bhūmim atho puraḥ ||

Pad Path

तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः । सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥ १०.९०.५

Rigveda » Mandal:10» Sukta:90» Mantra:5 | Ashtak:8» Adhyay:4» Varga:17» Mantra:5 | Mandal:10» Anuvak:7» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (ततः-विराट्-अजायत) उस परमात्मा से विविध पदार्थों के साथ राजमान संसार उत्पन्न हुआ (विराजः-अधि पूरुषः) उस विविध पदार्थों से राजमान संसार के ऊपर अधिष्ठाता पुरुष परमात्मा है (पश्चात् सः-जातः) पश्चात् वह विविध पदार्थों से राजमान संसार प्रकट हुआ, परमात्मा के अधीन (भूमिम्) जिसमें भूत उत्पन्न होते हैं, ऐसे उत्पत्तिस्थान लोक को (अथ पुरः) अनन्तर उस लोक पर देहनगरियों को (अति अरिच्यत) बाहर निकालता है-प्रकट करता है ॥५॥
Connotation: - विविध पदार्थों से युक्त संसार को परमात्मा रचता है, उसके अधीनत्व में लोक-लोकान्तर उससे प्रकट होते हैं तथा लोक पर देह उत्पन्न होते हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ततः-विराट्-अजायत) ततः-परमात्मनः सकाशात्-विविधपदार्थैः सह राजमानः संसार उत्पन्नः (विराजः-अधि पूरुषः) विविधतया राजमानस्य संसारस्योपरि-अधिष्ठाता पुरुषः परमात्मा “अधि-उपरि अधिष्ठाता” [दयानन्दः] पश्चात् (सः-जगतः) पश्चात् स विराट् प्रकटीभूतः सन् परमात्मनोऽधिष्ठातृत्वे (भूमिम्-अथ पुरः-अति अरिच्यत) भवन्ति भूतानि यस्मिन् तदुत्पत्तिस्थानं लोकमनन्तरं देहपुरश्च व्यक्तीकरोति “रिचिर् विरेचने” [रुधादि०] ॥५॥