Go To Mantra

त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि । प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥

English Transliteration

tvaṁ ha tyad ṛṇayā indra dhīro sir na parva vṛjinā śṛṇāsi | pra ye mitrasya varuṇasya dhāma yujaṁ na janā minanti mitram ||

Pad Path

त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ । प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥ १०.८९.८

Rigveda » Mandal:10» Sukta:89» Mantra:8 | Ashtak:8» Adhyay:4» Varga:15» Mantra:3 | Mandal:10» Anuvak:7» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वं ह) तू निश्चय (त्यत्) जो वह (ऋणया धीरः) ऋण को वृद्ध हुए सूदमूलसहित प्राप्त करनेवाला धीर हो जाता है-धैर्य आनन्द से युक्त हो जाता है, ऐसे ही परमात्मा के आनन्द से युक्त होकर सानन्द हो जाता है, (असिः-न पर्व वृजिनं शृणासि) या जैसे तलवार अङ्ग को काट देता है, ऐसे तू परमात्मन् ! उपासक के पाप को काट डालता है (ये जनाः-मित्रस्य वरुणस्य) जो जन प्रेरक एवं वरनेवाले परमात्मा के (धाम युजं मित्रं न मिनन्ति) मोक्षधाम प्राप्त करने योग्य स्नेहपूर्ण को नष्ट नहीं करते हैं, उनके ही पाप नष्ट करता है ॥८॥
Connotation: - मूलधन को सूद सहित पानेवाला जैसे आनन्द प्राप्त करता है, ऐसे परमात्मा के प्रति अपने आत्मा को समर्पित करनेवाला ब्रह्मानन्द से अपने को सानन्द बनाता है। तलवार जैसे अङ्गों को काट डालता है, ऐसे परमात्मा उपासक के पापों को नष्ट कर देता है ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः) हे ऐश्वर्यवन् परमात्मन् ! (त्वं ह) त्वं खलु (त्यत्) स्यः-सोऽस्ति “सुपां सुलुक्… [अष्टा० ७।१।३९] इति सोर्लुक्” यः (ऋणया धीरः) यथा ह्यृणं प्रापयिता ऋणस्य वृद्धं धनं प्राप्य धीरो भवति धैर्यं लभते-सवृद्धमृणधनमागतमिति मत्वा, तथा परमात्मानन्दं प्राप्य भवति (असिः-न पर्व वृजिनं शृणासि) यथा वाऽसिः शस्त्रं पर्वाणि छिनत्ति तथा खलूपासकानां वर्जनीयानि पापानि हंसि “वृजिनानि वर्जनीयानि” [निरु० १०।४१] (ये जनाः-मित्रस्य वरुणस्य) ये जनाः-प्रेरकस्य वरयितुश्च (धाम युजं मित्रं न मिनन्ति) मोक्षधाम योक्तव्यं स्नेहपूर्णं न हिंसन्ति ॥८॥