Go To Mantra

स सूर्य॒: पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा । अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥

English Transliteration

sa sūryaḥ pary urū varāṁsy endro vavṛtyād rathyeva cakrā | atiṣṭhantam apasyaṁ na sargaṁ kṛṣṇā tamāṁsi tviṣyā jaghāna ||

Pad Path

सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा । अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥ १०.८९.२

Rigveda » Mandal:10» Sukta:89» Mantra:2 | Ashtak:8» Adhyay:4» Varga:14» Mantra:2 | Mandal:10» Anuvak:7» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (सः) वह (सूर्यः-इन्द्रः) अच्छा प्रेरक ऐश्वर्यवान् परमात्मा (उरू वरांसि) बहुत वेष्टनवातावरणों को (रथ्या-इव चक्रा) रथसम्बन्धी चक्रों कि भाँति (परि-आ ववृत्यात्) नियम से घुमाता है, जिनमें वेष्टनवातावरण वर्तमान है (अतिष्ठन्तम्) निरन्तर चलायमान (अपस्यम्) कर्मनिमित्त (सर्गं न) सृजे हुए जगत् को भी सम्प्रति सदा घुमाता है (त्विष्या कृष्णा तमांसि जघान) दीप्तिवाले ज्ञानप्रकाश से अज्ञानान्धकारों को जीवों के अन्दर से नष्ट करता है ॥२॥
Connotation: - परमात्मा समस्त आकाशीय गोलों-पिण्डों के वेष्टनों-वातावरणों को घुमाता है, अपितु समस्त उत्पन्न जगत् को भी घुमाता है, जीवों के अन्दर से अज्ञानान्धकारों को नष्ट करता है, कर्मनिमित्त शरीरधारण कराता है ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-सूर्यः-इन्द्रः) स सु-प्रेरकः “सूर्यः स्वीर्यते वा” [निरु० १२।१४] ऐश्वर्यवान् परमात्मा (उरू वरांसि) उरूणि बहूनि वेष्टनवातावरणानि (रथ्या-इव चक्रा) रथ-सम्बन्धीनि चक्राणि-इव (परि-आ ववृत्यात्) पर्यावर्तयति नियमेन परिभ्रामयति येषु वर्तमानम् (अतिष्ठन्तम्-अपस्यं सर्गं न) निरन्तरं चलायमानं कर्मनिमित्तं सृष्टं जगच्च पर्यावर्तयति सम्प्रति (त्विष्या कृष्णा तमांसि जघान) स्वतेजसा-ज्ञानप्रकाशेन कृष्णरूपाणि तमांसि जीवात्मनामज्ञानान्धकारांश्च नाशयति ॥२॥