Go To Mantra

अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥

English Transliteration

agne tvacaṁ yātudhānasya bhindhi hiṁsrāśanir harasā hantv enam | pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam ||

Pad Path

अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्यात् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥ १०.८७.५

Rigveda » Mandal:10» Sukta:87» Mantra:5 | Ashtak:8» Adhyay:4» Varga:5» Mantra:5 | Mandal:10» Anuvak:7» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (जातवेदः-अग्ने) हे प्राप्त अवसर को जाननेवाले अग्रणी सेनानायक !  तू (यातुधानस्य-त्वचं भिन्धि) यातना देनेवाले की त्वचा को उखेड़ दे (हिंस्रा-अशनिः-हरसा-एनं हन्तु) नाशकारिणी विद्युत् अपने तेज से उनको मारे (पर्वाणि प्र शृणीहि) जोड़ों-अङ्गों को तोड़ दे (वृक्णं क्रविष्णुः क्रव्यात्-विचिनोतु) कटे हुए शरीर को मांस इच्छुक मांसभक्षक पशु-पक्षी नोच-नोच कर खावें ॥५॥
Connotation: - सेनानायक शस्त्रास्त्रों एवं विद्युत्शक्ति के प्रहारों से शत्रुओं के अङ्गों को तोड़-फोड़ दे, त्वचा को छिन्न-भिन्न कर दे, वे भागने के योग्य भी न रहें, उन्हें मांसभक्षक पशु-पक्षी नोच-नोच कर खा डालें ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (जातवेदः-अग्ने) हे प्राप्तावसरस्य वेदितः ! अग्रणीः ! सेनानायक ! त्वं (यातुधानस्य त्वचं भिन्धि) यातनाधारकस्य त्वचं छिन्नां कुरु (हिंस्रा-अशनिः-हरसा-एनं हन्तु) नाशकारिणी विद्युत् स्वतेजसा खल्वेतं मारयतु (पर्वाणि प्र शृणीहि) परूंषि अङ्गानि त्वं त्रोटय (वृक्णं क्रविष्णुः क्रव्यात्-विचिनोतु) छिन्नं शरीरं मांसेच्छुको मांसभक्षकः पशुः पक्षी वा पृथक् कृत्वा भक्षयतु ॥५॥