Go To Mantra

य॒ज्ञैरिषू॑: सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥

English Transliteration

yajñair iṣūḥ saṁnamamāno agne vācā śalyām̐ aśanibhir dihānaḥ | tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām ||

Pad Path

य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः । ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥ १०.८७.४

Rigveda » Mandal:10» Sukta:87» Mantra:4 | Ashtak:8» Adhyay:4» Varga:5» Mantra:4 | Mandal:10» Anuvak:7» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणी सेनानायक ! तू (यज्ञैः) किन्हीं मिलने योग्य द्रव्यों के साथ (इषूः सन्नममानः) वाणों को जलाता हुआ-तपाता हुआ तथा (वाचा-अशनिभिः) वज्र से-स्फोटक पदार्थ से तथा विद्युत् की धाराओं से (शल्यान् दिहानः) बाण के लोहफलकों को दिग्ध-उपचित-लपेटता हुआ-लेपता हुआ (ताभिः) उन बाणों से (यातुधानान्) पीड़ा देनेवाले शत्रुओं को (हृदये विध्य) हृदय में बींध-ताड़ित कर (येषां बाहून्) इनके शस्त्रयुक्त बाहुओं-भुजाओं को (प्रतीचः) प्रतिकूल करके उलटकर (प्रति भङ्धि) तोड़-फोड़ दे ॥४॥
Connotation: - सेनानायक को चाहिये कि वह  किन्हीं स्फोटक पदार्थों और विद्युत् की धाराओं से शस्त्रों को संयुक्त करे, जिनसे शत्रु शस्त्र सहित उल्टे ताड़ित हो सकें ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे अग्रणीः सेनानायक ! त्वं (यज्ञैः-इषूः-सन्नममानः) कैश्चित्सङ्गमनीयद्रव्यैर्वाणान् ज्वालयन् तापयन् तथा (वाचा-अशनिभिः शल्यान्-दिहानः) वज्रेण स्फोटकपदार्थेन “वज्र एव वाक्” [ऐ० २।२१] विद्युद्धाराभिश्च लोहफलकानि दिहन्-उपचयन् “दिह उपचये” [तुदा०] वेष्टयन् (ताभिः-यातुधानान् हृदये विध्य) ताभिरिषुभिर्यातनाधारकान् शत्रून् हृदये ताडय (एषां बाहून्-प्रतीचः प्रति भङ्धि) एषां बाहून् शस्त्रबाहून् प्रतिकूलान् कृत्वा नाशय ॥४॥