Go To Mantra

वि॒षेण॑ भङ्गु॒राव॑त॒: प्रति॑ ष्म र॒क्षसो॑ दह । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिॠ॒ष्टिभि॑: ॥

English Transliteration

viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha | agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ ||

Pad Path

वि॒षेण॑ । भ॒ङ्गु॒रऽव॑तः । प्रति॑ । स्म॒ । र॒क्षसः॑ । द॒ह॒ । अग्ने॑ । ति॒ग्मेन॑ । शो॒चिषा॑ । तपुः॑ऽअग्राभिः । ऋ॒ष्टिऽभिः॑ ॥ १०.८७.२३

Rigveda » Mandal:10» Sukta:87» Mantra:23 | Ashtak:8» Adhyay:4» Varga:9» Mantra:3 | Mandal:10» Anuvak:7» Mantra:23


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्वी नायक ! (भङ्गुरावतः) भञ्जनकर्मवाले राक्षसों को (विषेण) विषयुक्त प्रयोग से (तिग्मेन शोचिषा) तीक्ष्ण ज्वलन्त अस्त्र से (तपुः अग्राभिः-ऋष्टिभिः) तापक अग्रभागवाही शस्त्रशक्तियों से (प्रतिदह स्म) प्रतिदग्ध कर दे ॥२३॥
Connotation: - राष्ट्र में तोड़-फोड़ मचानेवाले दुष्टजनों को तीक्ष्ण जलते हुए शस्त्रों तथा तापक मुखवाले शक्तिशस्त्रों से दग्ध करे, नष्ट-भ्रष्ट करे ॥२३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्विन् नायक ! (भङ्गुरावतः) भञ्जनकर्मवतो राक्षसान् (विषेण) विषयुक्तेन प्रयोगेण (तिग्मेन शोचिषा) तीक्ष्णेन ज्वलदस्त्रेण (तपुः-अग्राभिः-ऋष्टिभिः) तापकाग्रभागयुक्ताभिः शस्त्रशक्तिभिः (प्रति दह स्म) प्रतिदग्धान् कुरु ॥२३॥