Go To Mantra

तद॑ग्ने॒ चक्षु॒: प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् । अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ॥

English Transliteration

tad agne cakṣuḥ prati dhehi rebhe śaphārujaṁ yena paśyasi yātudhānam | atharvavaj jyotiṣā daivyena satyaṁ dhūrvantam acitaṁ ny oṣa ||

Pad Path

तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥ १०.८७.१२

Rigveda » Mandal:10» Sukta:87» Mantra:12 | Ashtak:8» Adhyay:4» Varga:7» Mantra:2 | Mandal:10» Anuvak:7» Mantra:12


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्वी अग्रणायक ! (रेभे) अति शब्द करनेवाले प्रजागण के निमित्त (तत्-चक्षुः) उस यथार्थदर्शक नेत्र को (प्रति धेहि) स्थापित कर-उसके आर्त्तनाद को सुन (येन शफारुजम्) जिससे पापकारी जो वाणी के शल्य से अन्यों को पीड़ा देता है, उस (यातुधानं पश्यसि) पीड़ा देनेवाले पाप करते हुए को देखता है (अथर्ववत्) सूर्य के समान (दैव्येन-ज्योतिषा) आकाश में होनेवाले प्रखर तेज से (सत्यं धूर्वन्तम्) सत्य को विनष्ट करते हुए (अचितं न्योष) मूढ़ को जला दे ॥१२॥
Connotation: - प्रजा के आर्त्तनाद को सुनकर, उनकी अवस्था को देखकर, सूर्य के समान तेज से सत्य के नष्ट करनेवाले मूढ़ को जला दे ॥१२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्ने) हे तेजस्विन्-अग्रणीः ! (रेभे तत्-चक्षुः प्रति धेहि) अति शब्दं कुर्वति प्रजागणे यथार्थदर्शकं चक्षुर्निपातय तस्यार्त्तनादं शृणु (येन शफारुजं यातुधानं पश्यसि) येन पापकारिणं शफेन वाक्शल्येनान्यान् रुजति पीडयति तम् “धिष्ण्याः शफाः” [काठ० १६।८] “धिषणा वाङ्नाम” [निघ० १।११] यातनाधारकं पापं कुर्वन्तं पश्यसि (अथर्ववत्-दैव्येन ज्योतिषा) प्रजापतिरादित्यवत् “एष आदित्यः प्रजापतिः” [काठ० १२।६] “अथर्वा वै प्रजापतिः” [गो० १।१।४] दिविभवेन प्रखरेण तेजसा (सत्यं धूर्वन्तम्-अचितं न्योष) सत्यं घ्नन्तं मूढं निदह ॥१२॥