Go To Mantra

पुन॒: पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रद॑: श॒तम् ॥

English Transliteration

punaḥ patnīm agnir adād āyuṣā saha varcasā | dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam ||

Pad Path

पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा । दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥ १०.८५.३९

Rigveda » Mandal:10» Sukta:85» Mantra:39 | Ashtak:8» Adhyay:3» Varga:27» Mantra:4 | Mandal:10» Anuvak:7» Mantra:39


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्निः) वैवाहिक अग्नि (पत्नीं पुनः) पत्नी-पत्नीभाव को प्राप्त हुई कन्या को पुनः (आयुषा वर्चसा-अदात्) आयु से और तेज सम्पन्न की हुई को देती है, किसके लिये देती है ? यह कहा जाता है (अस्याः-यः पतिः) इसका जो पति (दीर्घायुः शरदः शतं जीवाति) दीर्घायु होता हुआ सौ वर्षों तक जीवित रहे ॥३९॥
Connotation: - विवाह में अग्नि के सम्पर्क से कन्या-वधू तेज और आयु से सम्पन्न हो जाती है और जो दीर्घायु सौ वर्षों तक जीने के योग्य हो, ऐसे पति के लिये दी जानी चाहिये ॥३९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्निः पत्नीं पुनः-आयुषा-वर्चसा-अदात्) वैवाहिकाग्निः पत्नीं पत्नीभावं प्राप्ताम् “पत्युर्नो यज्ञसंयोगे” [अष्टा० ४।१।३३] आयुषा वर्चसा सम्पन्नां तां वधूं पुनः प्रयच्छति कस्मै प्रयच्छतीत्युच्यते (अस्याः-यः-पतिः-दीर्घायुः शरदः शतम्-जीवाति) अस्याः पतिः स दीर्घायुः सन् शतवर्षाणि जीव्यात् ॥३९॥