Go To Mantra

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥

English Transliteration

pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṁ rathena | gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṁ vidatham ā vadāsi ||

Pad Path

पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न । गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । असः॑ । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥ १०.८५.२६

Rigveda » Mandal:10» Sukta:85» Mantra:26 | Ashtak:8» Adhyay:3» Varga:25» Mantra:1 | Mandal:10» Anuvak:7» Mantra:26


Reads times

BRAHMAMUNI

Word-Meaning: - (त्वा-इतः) हे वधू ! तुझे इस पितृगृह से (हस्तगृह्य) तेरा हाथ ग्रहण किया, जिसने ऐसा (पूषा) पोषणकर्ता पति (नयतु) अपने घर में ले जाता है (अश्विना रथेन) गतिशक्तिवाले दो वाहक, रथ से (त्वा प्र वहताम्) तुझे पतिगृह में ले जाते हैं (गृहपत्नी) गृहस्वामिनी होती हुई (गृहान् गच्छ) घरों में-घरवालों में जा रही है (यथा त्वं वशिनी) जिससे कि तू स्वामिनी बनी हुई (विदथम्-आ वदासि) सुख अनुभव करनेयोग्य वचन को भली-भाँति बोले ॥२६॥
Connotation: - विवाह हो चुकने पर पाणिग्रहणकर्ता पति वधू को सम्मान के साथ अच्छे यान में बिठाकर अपने घर ले जावे, वहाँ पहुँचकर वह गृहस्वामिनी बनकर पति के प्रति सुख पहुँचानेवाले वचन को बोले ॥२६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (त्वा-इतः) हे वधु ! त्वामितः पितृगृहात् (हस्तगृह्य पूषा नयतु) हस्तः पाणिर्गृह्यो ग्राह्यो यस्य पाणिग्रहणकर्ता “सुपां सुलुक्० [अष्टा० ७।१।३९] इति सुलुक्” पोषकाः पतिः स्वगृहं नयतु-नयति (अश्विना रथेन त्वा प्रवहताम्) गतिशक्तिमन्तौ वाहकौ त्वा रथेनाग्रे पतिगृहे नयतां प्रापयतां (गृहपत्नी गृहान् गच्छ) गृहस्वामिनी सती गृहान् गच्छ (यथा त्वं वशिनी विदथम्-आवदासि) यथा हि त्वं वशकर्त्रीं वेदनीयं सुखवेदनीयं वचनं समन्ताद्वदेस्तथा भव ॥२६॥