Go To Mantra

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च । ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नम॑: ॥

English Transliteration

sūryāyai devebhyo mitrāya varuṇāya ca | ye bhūtasya pracetasa idaṁ tebhyo karaṁ namaḥ ||

Pad Path

सू॒र्यायै॑ । दे॒वेभ्यः॑ । मि॒त्राय॑ । वरु॑णाय । च॒ । ये । भू॒तस्य॑ । प्रऽचे॑तसः । इ॒दम् । तेभ्यः॑ । अ॒क॒र॒म् । नमः॑ ॥ १०.८५.१७

Rigveda » Mandal:10» Sukta:85» Mantra:17 | Ashtak:8» Adhyay:3» Varga:23» Mantra:2 | Mandal:10» Anuvak:7» Mantra:17


Reads times

BRAHMAMUNI

Word-Meaning: - (सूर्यायै) तेजस्विनी वधू के लिये (देवेभ्यः) विद्वानों के लिये (मित्राय) मित्र-सम्बन्धी के लिये (च) और (वरुणाय) वरणीय पुत्र के लिये (भूतस्य ये प्रचेतसः) प्राणी को मात्र जो ज्ञान देनेवाले हैं, (तेभ्यः) उनके लिये (इदं नमः) यह अन्नादि वस्तु मैं गृहपति समर्पित करता हूँ, देता हूँ ॥१७॥
Connotation: - गृहपति का कर्तव्य है कि वधू के लिए तथा विद्वानों, मित्र, सम्बन्धियों, सन्तानों, ज्ञान देनेवालों के लिए अन्नादि आवश्यक वस्तु को देता रहे ॥१७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सूर्यायै) तेजस्विन्यै वध्वै स्वपत्न्यै (देवेभ्यः) विद्वद्भ्यः (मित्राय) सख्ये (च) तथा (वरुणाय) वरणीयाय पुत्राय (भूतस्य ये प्रचेतसः) प्राणिमात्रस्य प्रचेतयितारः (तेभ्यः-इदं नमः) तेभ्यो एतदन्नादिकं वस्तु (अकरम्) अहं गृहपतिः करोमि-ददामि ॥१७॥