Go To Mantra

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥

English Transliteration

abhi prehi dakṣiṇato bhavā me dhā vṛtrāṇi jaṅghanāva bhūri | juhomi te dharuṇam madhvo agram ubhā upāṁśu prathamā pibāva ||

Pad Path

अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ । जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥ १०.८३.७

Rigveda » Mandal:10» Sukta:83» Mantra:7 | Ashtak:8» Adhyay:3» Varga:18» Mantra:7 | Mandal:10» Anuvak:6» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अभि प्र इहि) हे आत्मप्रभाव या स्वाभिमान ! तू सम्मुख प्राप्त हो (मे-दक्षिणतः-भव) मेरे दक्षिण पार्श्व के समान हो (अध) पुनः (वृत्राणि) आवरकों-बाधकों को (भूरि जङ्घनाव) बहुत नष्ट करें (ते) तेरे लिये (मध्वः धरुणम्) मधु के प्रमुख धारणीय प्रतिष्ठान को (जुहोमि) देता हूँ (उभा प्रथमा) दोनों शरीर में स्थित प्रमुख होते हुए (उपांशु पिबाव) परस्पर समीप होकर जीवनरस का पान करें-आनन्द लें ॥७॥
Connotation: - आत्मप्रभाव या स्वाभिमान दक्षिण अङ्ग की भान्ति सहयोगी साथी है, बाधकों को हटाने के लिए समर्थ है, जीवनरस या जीवनतत्त्व का आनन्द बिना आत्मप्रभाव या स्वाभिमान के नहीं होता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अभि प्र इहि) हे आत्मप्रभाव ! सम्मुखं प्राप्नुहि (मे-दक्षिणतः-भव) मम दक्षिणपार्श्व इव भव (अध) अनन्तरम् (वृत्राणि-भूरि जङ्घनाव) आवरकाणि बाधकानि खल्वावां भृशं हनाव (ते) तुभ्यं (धरुणं-मध्वः-अग्रं-जुहोमि) मधुनोग्रं प्रमुखं धारणीयं पदम्-प्रतिष्ठाम् “प्रतिष्ठा वै धरुणम्” [श० ७।४।२।५] (उभा प्रथमा उपांशु पिबाव) उभौ प्रथमौ शरीरे स्थितं समीपं परस्परं जीवनरसपानं कुर्व “उपांशोः-उप समीपम् अनिति तस्य” [यजु० ९।३८ दयानन्दः] ॥७॥