Go To Mantra

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् । अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

English Transliteration

agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim | agne prāva jaritāraṁ yaviṣṭhāgne mahi draviṇam ā yajasva ||

Pad Path

अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भवः॑ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒ऽवृ॒क्तिम् । अग्ने॑ । प्र । अ॒व॒ । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥ १०.८०.७

Rigveda » Mandal:10» Sukta:80» Mantra:7 | Ashtak:8» Adhyay:3» Varga:15» Mantra:7 | Mandal:10» Anuvak:6» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (ऋभवः) ज्ञान से भासमान प्रकाशमान मेधावी जन (अग्नये) परमात्मा के लिए (ब्रह्म) महान् स्तुतिसमूह को (ततक्षुः) सम्पन्न करते हैं-समर्पित करते हैं (महाम्-अग्निम्) महान् परमात्मा के प्रति (सुवृक्तिम्-अवोचाम) स्तुति को बोलते हैं-करते हैं (यविष्ठ-अग्ने) हे मिलने का धर्म रखनेवाले परमात्मन् ! (जरितारं प्राव) स्तुति करनेवाले की रक्षा कर (अग्ने महि द्रविणम्) हे परमात्मन् ! महत्त्वपूर्ण मोक्ष-ऐश्वर्य को (आयजस्व) भलीभाँति प्रदान कर ॥७॥
Connotation: - ज्ञानी और मेधावी जन परमात्मा की बहुत प्रकार से स्तुति करते हैं। वह स्तुति करनेवाले को मोक्ष-ऐश्वर्य प्रदान करता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ऋभवः) ज्ञानेन भासमाना ऋषयो मेधाविनः “ऋभुर्मेधाविनाम” [निघ० ३।१५] (अग्नये) परमात्मने (ब्रह्म ततक्षुः) महास्तुतिसमूहं समर्पयन्ति (महाम्-अग्निम्-सुवृक्तिम्-अवोचाम) महान्तं परमात्मानं स्तुतिं ब्रूमः “सुवृक्तिभिः स्तुतिभिः” [निरु० २।२४] (यविष्ठ-अग्ने जरितारं प्राव) हे मिश्रणधर्मन् परमात्मन् ! त्वं स्तोतारं प्रकृष्टं रक्ष (अग्ने महि द्रविणम्-आयजस्व) परमात्मन् ! महत्त्वपूर्णं धनं मोक्षैश्वर्यं समन्तात् प्रयच्छ ॥७॥