Go To Mantra

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥

English Transliteration

bhūrīd indra udinakṣantam ojo vābhinat satpatir manyamānam | tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark ||

Pad Path

भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । वर्क् ॥ १०.८.९

Rigveda » Mandal:10» Sukta:8» Mantra:9 | Ashtak:7» Adhyay:6» Varga:4» Mantra:4 | Mandal:10» Anuvak:1» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (सत्पतिः-इन्द्रः) सत्पुरुष स्वोपासक मुमुक्षु का पालक ऐश्वर्यवान् परमात्मा (भूरि-इत्-ओजः-उदिनक्षन्तं मन्यमानम्) स्वोपासकविरोधी, बहुत बल को प्राप्त हुए मन्यमान को (अव-अभिनत्) छिन्न-भिन्न कर देता है-नष्ट कर देता है, अतः (विश्वरूपस्य त्वाष्ट्रस्य चित्) सर्वप्राणिगत वीर्य से उत्पन्न शरीर के भी (गोनाम्-आचक्राणः) पुनर्जन्म में ले जानेवाले रश्मियों-लगामों को आहत करता हुआ (त्रीणि शीर्षा परा वर्क्) तीनों शिररूप स्थूलसूक्ष्मकारणशरीरों को परे अलग कर देता है ॥९॥
Connotation: - मुमुक्षुजनों का पालक परमात्मा अपने मुमुक्षु उपासकों के विरोधी अपने को बड़ा बलवान् माननेवाले अभिमानी को छिन्न-भिन्न कर देता है। पुनः वीर्य से उत्पन्न प्राणिमात्र को प्राप्त, इस देह की लगामों को-पुनर्जन्म में ले जानेवाली लगामों को नष्ट करता है और तीनों देहों के शिरों को उपासक आत्मा से पृथक् कर उसे मोक्ष में पहुँचा देता है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सत्पतिः-इन्द्रः) मुमुक्षुपालकः-ऐश्वर्यवान् परमात्मा (भूरि-इत्-ओजः-उदिनक्षन्तं मन्यमानम्) बहु खलु बलमुद्व्याप्नुवन्तं प्राप्तवन्तमात्मानं मन्यमानं कमपि (अव-अभिनत्) अवभिनत्ति-विनाशयति। सत्पुरुषस्य मुमुक्षोर्विरोधिनमिति यावत् तद्रक्षार्थं (विश्वरूपस्य त्वाष्ट्रस्य चित्) सर्वप्राणिगतस्य वीर्यादुत्पन्नस्य शरीरस्यापि च (गोनाम्-आचक्राणः) पुनर्जन्मनि गमयितॄन् रश्मीन् प्रग्रहानाहतान् कुर्वाणः (त्रीणि शीर्षा परा वर्क्) त्रीणि स्थूलसूक्ष्मकारणशरीराणि परावर्जयति-पृथक्करोति ॥९॥