Go To Mantra

मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् । स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥

English Transliteration

mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvām̐ arāvīt | sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti ||

Pad Path

मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् । सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥ १०.८.२

Rigveda » Mandal:10» Sukta:8» Mantra:2 | Ashtak:7» Adhyay:6» Varga:3» Mantra:2 | Mandal:10» Anuvak:1» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (ककुद्मान्) महान् अग्नि, प्रशस्त तेजोवीर्यवाला (वृषभः) प्रकाशसुखवर्षक (गर्भः) द्यावापृथिवीमय जगत् के अन्दर स्थित (मुमोद) विकसित होता है या प्राणियों को सुख पहुँचाता है (अत्सः-अस्रेमा) बच्चा अल्प होता हुआ भी क्षीणबलवाला नहीं-बलवान् है (शिमीवान्-अरावीत्) वह कर्म करनेवाला अपने को घोषित करता है (सः-देवताति) वह दिव्य शक्तिवाला (उद्यतानि कृण्वन्) बलवाले कार्यों को करता हुआ (स्वेषु क्षयेषु प्रथमः-जिगाति) अपने स्थानों में-द्युलोक में सूर्यरूप से, अन्तरिक्ष में विद्युद्रूप से, पृथिवी पर अग्निरूप से प्रकृष्टतम-प्रमुख प्राप्त होता है, रहता है ॥२॥
Connotation: - महान् तेजोबल से सम्पन्न द्यावापृथिवीमय जगत् के अन्दर विकसित हुआ प्राणियों को प्रकाशसुख में बसानेवाला है, वह अल्प होता हुआ भी बलपूर्ण है, बड़े-बड़े बलशाली कार्यों को करनेवाला है। द्युलोक में सूर्यरूप से, अन्तरिक्ष में विद्युद्रूप से, पृथिवी पर अग्निरूप से प्रमुखतया वर्तमान है। राजा या विद्वान् को अग्नि से अनेक प्रकार का कार्य लेकर विविध लाभों को प्राप्त करना चाहिये तथा स्वयं भी उसी की भाँति अन्यों के लिये लाभदायी-उपकारक बनना चाहिये ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ककुद्मान्) तेजोवीर्यं प्रशस्तं यस्मिन् स प्रशस्ततेजोवीर्यवान् “एतद्वीर्यं यत्ककुत्” [तै० स० २।४।११।१] (वृषभः-गर्भः-मुमोद) स सुखवर्षको द्यावापृथिव्योर्द्यावापृथिवीमयजगतोऽन्तस्थः सन् “गर्भः-अन्तस्थः” [ऋ० ३।२९।११ दयानन्दः] विकसितो जातो मोदयति, सुखयति जनान् अन्तर्गतो णिजर्थः “मोदध्वं सुखयत” [यजु० ११।४६ दयानन्दः] (अत्सः-अस्रेमा शिमीवान्-अरावीत्) वत्स इवाल्पः सन् नाक्षयो बलहीनः “अस्रेमाणम्-अक्षयम्” [ऋ० ३।३९।१३ दयानन्दः] कर्मवान् प्रशस्तकर्मशक्तिमान् “शिमी कर्मनाम” [निघ० २।१] स्वात्मानं घोषयतीव (सः-देवताति-उद्यतानि कृण्वन्) स एवाग्निर्देवो दिव्यशक्तिमान् “सर्वदेवात् तातिल्” [अष्टा० ४।४।१४२] स्वार्थे, कार्याण्युद्यतानि बलवन्ति कुर्वन् (स्वेषु क्षयेषु प्रथमः-जिगाति) स्वेषु स्थानेषु द्युलोकेऽन्तरिक्षे पृथिव्यां च सूर्यविद्युदग्निरूपैः प्रतमः प्रकृष्टतमः सन् प्राप्तो भवति, “प्रथम इति मुख्यनाम प्रतमो भवति” [निरु० २।२२] ॥२॥