Go To Mantra

अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: । राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥

English Transliteration

abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ | rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi ||

Pad Path

अ॒भि । त्वा॒ । सिन्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ । राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥ १०.७५.४

Rigveda » Mandal:10» Sukta:75» Mantra:4 | Ashtak:8» Adhyay:3» Varga:6» Mantra:4 | Mandal:10» Anuvak:6» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (सिन्धो) हे स्यन्दनशील अन्तरिक्षस्थ जलसमूह ! (वाश्रा मातरः) कामना करती हुई माताओं (धेनवः-इव) गौओं की भाँति नदियाँ (पयसा) जलहेतु से (त्वा शिशुम्) तुझ जलदाता को आश्रित करके बहती हैं (त्वं राजा-इव युध्वा नयसि) जैसे योद्धा राजा अपने सैनिकों को लेता जाता है, ऐसे तू नदियों को पृथिवीपृष्ठ पर ले जाता है (आसां प्रवताम्-अग्रम्) इन नदियों के आगे बहने को (सिचौ-इनक्षसि) सींचने के स्थान पर प्रेरित करता है ॥४॥
Connotation: - नदियाँ पृथिवी पर बहती हैं, पृथिवीपृष्ठ को सींचने के लिये, अन्तरिक्ष का जलसमूह इनका प्रेरक है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सिन्धो) हे स्यन्दनशीलजलसमूह ! (वाश्राः-मातरः पयसा-इव धेनवः त्वा शिशुम्-अभि-अर्षन्ति) कामयमानाः-मातरः-नद्यः पयोहेतुना त्वां प्रशंसनीयं जलदातारम् “शिशुः शिशीतेर्दानकर्मणः” [निरु० १०।३९] गाव इव “आपो वै धेनवः” [कौ० १।१२१] अभिगच्छति-प्रवहन्ति यद्वा निस्सरन्ति “अर्षन्ति निस्सरन्ति” [१७।९३ दयानन्दः] (त्वं राजा-इव युध्वा नयसि) यथा योद्धा राजा स्वसैनिकान् नयसि तथा त्वं नदीर्नयसि पृथिवीपृष्ठे (आसां प्रवताम्-अग्रं सिचौ इनक्षसि) आसां गच्छताम् “प्रवतां गच्छताम्” [ऋ० २।१३।२ दयानन्दः] अपामग्रगमनं सेचनमार्गे “षिच् क्षरणे [तुदादि०] ततः किन् प्रत्यय औणादिको बाहुलकात्” व्याप्नोषि प्रेरयसि ॥४॥