Go To Mantra

स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि । व॒साव्या॑मिन्द्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥

English Transliteration

samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi | vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni ||

Pad Path

स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ । व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥ १०.७३.४

Rigveda » Mandal:10» Sukta:73» Mantra:4 | Ashtak:8» Adhyay:3» Varga:3» Mantra:4 | Mandal:10» Anuvak:6» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) हे राजन् ! (समना) संग्राम में (तूर्णिः) शीघ्रकारी होता हुआ (यज्ञम्-उप-आयासि ) सेना के सङ्गम को प्राप्त हो (सख्याय नासत्या वक्षि) मित्रभाव के लिये-सहयोग के लिये असत्यव्यवहाररहितों सभावर्ग, सेनावर्गों को तू प्राप्त होता है (वसाव्यां धारयः) अत्यन्त धनप्राप्ति-विजयप्राप्ति के सम्बन्ध में निश्चय कर (अश्विना) जैसे वे सभावर्ग और सेनावर्ग दोनों तेरे साथ व्याप्त प्राप्त होनेवाले (सहस्रा मघानि) बहुत धनों को (ददतुः) देते हैं ॥४॥
Connotation: - राजा संग्राम के लिये सभावर्ग और सेनावर्गों के साथ सहमति और संगति प्राप्त करके विजय पाता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र) राजन् ! (समना) सङ्ग्रामे “समनं सङ्ग्रामनाम” [निघ० २।१७] आकारादेशश्छान्दसः (तूर्णिः) त्वरमाणः सन् (यज्ञम्-उप-आयासि) सेना सङ्गतिं प्राप्नोषि (सख्याय नासत्या वक्षि) सखिभावाय सहयोगाय-असत्यव्यवहाररहितौ सभासेनावर्गौ प्रापयसि (वसाव्यां धारयः) अतिशयेन वसुप्राप्तौ विजयप्राप्तौ निर्धारय निश्चिनुहि (अश्विना सहस्रा मघानि ददतुः) यथा तौ त्वया सह व्याप्नुवन्तौ बहूनि धनानि प्रयच्छतः ॥४॥