Go To Mantra

तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा व॑: स्यो॒नम् । म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषन्त ॥

English Transliteration

tisro devīr barhir idaṁ varīya ā sīdata cakṛmā vaḥ syonam | manuṣvad yajñaṁ sudhitā havīṁṣīḻā devī ghṛtapadī juṣanta ||

Pad Path

तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् । म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥ १०.७०.८

Rigveda » Mandal:10» Sukta:70» Mantra:8 | Ashtak:8» Adhyay:2» Varga:22» Mantra:3 | Mandal:10» Anuvak:6» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (तिस्रः-देवीः) हे तीन देवियों ! (इदं वरीयः-बर्हिः-आसीदत) अध्यात्मयज्ञ के आसन पर विराजमन होओ (वः स्योनं चकृम) तुम्हारे लिए हम सुखसम्पादन करते हैं (इळा देवी घृतपदी) स्तुति, कामना-प्रार्थना, तेजःस्वरूप उपासना (मनुष्वत्-यज्ञम्) मनुष्यवाले यज्ञ में (सुधिता हवींषि जुषन्त) अच्छे हित करनेवाले मन बुद्धि चित्त अहङ्कारों को सेवन करो ॥८॥
Connotation: - अध्यात्मयज्ञ के साधनेवाली तीन भावनाएँ और धारणाएँ जो कि स्तुति प्रार्थना और उपासना हैं, ये सफल तब हो सकती हैं, जब इनके अनुसार मन, बुद्धि, चित्त और अहङ्कार हों ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (तिस्रः-देवीः) हे तिस्रो देव्यः ! (इदं वरीयः बर्हिः-आसीदत) अध्यात्मयज्ञस्यासने विराजध्वं (वः-स्योनं चकृम) युष्मभ्यं सुखं कुर्मः (इळा देवी घृतपदी) स्तुतिः “ईड स्तुतौ” [अदादि०] कामना-प्रार्थना “दिवु क्रीडा-विजिगीषाव्यवहारद्युतिस्तुतिमोदमद-स्वप्नकान्तिगतिषु” [दिवादिः] ‘कान्तिः कामना प्रार्थनाऽत्र गृह्यते’ तेजःस्वरूपा खलूपासना “तेजोऽसि तेजो मयि धेहि” [यजु० १९।९] (मनुष्वद् यज्ञं सुधिता हवींषि जुषन्त) मनुष्यवति यज्ञे ‘विभक्तेर्लुक्, विभक्तिव्यत्ययश्च’ मनुष्यस्यान्तरे वर्तमानेऽध्यात्मयज्ञे सुधितानि-सुहितानि मनांसि मनोबुद्धिचित्ताहङ्कारान् सेवध्वम्-तदनुसरन्त्यो भवत ॥८॥