Go To Mantra

दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । आ वां॑ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी॑दन्तु सुभगे उ॒पस्थे॑ ॥

English Transliteration

devī divo duhitarā suśilpe uṣāsānaktā sadatāṁ ni yonau | ā vāṁ devāsa uśatī uśanta urau sīdantu subhage upasthe ||

Pad Path

दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥ १०.७०.६

Rigveda » Mandal:10» Sukta:70» Mantra:6 | Ashtak:8» Adhyay:2» Varga:22» Mantra:1 | Mandal:10» Anuvak:6» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (दिवः-दुहितरा) सूर्य के समान प्रकाशमान ज्ञानसूर्य विद्वान् की दुहिताओं के समान दोहनेवाली (सुशिल्पे देवी) सुकर्म की साधिकाएँ दिव्य सुख देनेवाली (उषासानक्ता) उषा और रात्रि के समान विद्या और स्त्री (योनौ नि सदताम्) सुबुद्धि में-उत्तम बुद्धि में प्रशस्त बुद्धिवाले मुझ मनुष्य में निविष्ट हों (सुभगे उशती) हे सुभाग्य के  निमित्तभूत ! कमनीय ! (उशन्तः-देवासः) कामना करते हुए विद्वान् (वाम्-उरौ) तुम्हारे विस्तृत (उपस्थे-आसीदन्तु) उपयुक्त स्थान-अध्ययनश्रवणस्थान में भलीभाँति प्राप्त होते हैं ॥६॥
Connotation: - विद्यासूर्य विद्वान् की दोहने योग्य विद्या और योग्य पत्नी अच्छे कर्म की साधिकाएँ बनती हैं, जबकि अच्छे और श्रवण स्थान में उनका उपयोग हो ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (दिवः-दुहितरा सुशिल्पे देवी-उषासानक्ता) सूर्यस्येव प्रकाशमानस्य ज्ञानसूर्यस्य विदुषो दुहितराविव दोग्ध्र्यौ सुकर्मसाधिके “शिल्पं कर्मनाम” [निघ० २।१] दिव्यसुखदात्र्यौ-उषोरात्रे इव विद्यायोषे (योनौ निसदताम्) सुबुद्धौ प्रशस्तबुद्धिमति मयि जने “सुधीन् योनीन्” [काठ० १।१२] नितिष्ठतां (सुभगे-उशती) हे सुभाग्यनिमित्तभूते ! कमनीये (उशन्तः-देवासः) कामयमाना विद्वांसः (वाम्-उरौ-उपस्थे-आसीदन्तु) युवयोः-विस्तृते उपयुक्त- स्थानेऽध्ययनश्रवणस्थाने समन्तात् प्राप्नुवन्ति ‘लडर्थे लोट् छान्दसः’ ॥६॥