Go To Mantra

तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् । ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥

English Transliteration

teṣāṁ hi mahnā mahatām anarvaṇāṁ stomām̐ iyarmy ṛtajñā ṛtāvṛdhām | ye apsavam arṇavaṁ citrarādhasas te no rāsantām mahaye sumitryāḥ ||

Pad Path

तेषा॑म् । हि । म॒ह्ना । मा॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् । ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥ १०.६५.३

Rigveda » Mandal:10» Sukta:65» Mantra:3 | Ashtak:8» Adhyay:2» Varga:9» Mantra:3 | Mandal:10» Anuvak:5» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (तेषां महताम्-अनर्वणाम्) उन पूर्वोक्त अपने-अपने महत्त्व से महत्त्व वाले, स्वाश्रित, स्वलाभ प्रदान करने में समर्थ तथा (ऋतावृधाम्) यथार्थ ज्ञान से बढ़ानेवाले पदार्थों का (ऋतज्ञाः) मैं यथार्थ ज्ञाता (हि) अवश्य (स्तोमान्-इयर्मि) प्रशंसनीय कलाकौशलों को प्राप्त करता हूँ, जो (सुमित्र्याः) शोभन मित्रों में साधु हैं (ते) वे (अप्सवम्-अर्णवम्-चित्रराधः) रूपवाले सुन्दर प्राण, चायनीय धन को (नः-महये रासन्ताम्) हमारी वृद्धि के लिए देवें ॥३॥
Connotation: - मन्त्रोक्त विविध पदार्थों के विज्ञान द्वारा अनेक कलाकौशलों का आविष्कार करना चाहिए और अनेक मित्र सहयोगियों के सहयोग से इस कार्य को प्रगति देनी चाहिए ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (तेषां महताम्-अनर्वणाम्-ऋतावृधाम्) तेषां पूर्वोक्तानां स्वस्वमहत्त्वेन महतां महत्त्ववतां स्वाश्रितानां स्वलाभप्रदाने समर्थानां यथार्थज्ञानेन वर्धकानाम् (ऋतज्ञाः) अहं यथार्थज्ञाता (हि) अवश्यं (स्तोमान्-इयर्मि) प्रशंसनीयकलाकौशलान् “स्तोमं प्रशंसनीयकलाकौशलम्” [ऋ० १।१२।१२ दयानन्दः] प्राप्नोमि (ये) ये  खलु (सुमित्र्याः) शोभनमित्रेषु साधवः (ते) ते (अप्सवम्-अर्णवं चित्रराधः) रूपवन्तं शोभनम् “अप्सो रूपनाम” [निघ० ३।७] प्राणम् “प्राणो वा-अर्णवः” [श० ७।५।२।२१] चायनीयं धनम् (नः-महये रासन्ताम्) अस्माकं वृद्धये ददतु ॥३॥